पृष्ठम्:मालविकाग्निमित्रम्.djvu/५१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
॥ प्रथमोङ्कः॥


कौमु० । १कहं विअ।
बकु० । २सुणाहि । चित्तसालं गदा देवी पच्चग्गवण्णराअं
चित्तलेहं आअरिअस्स ओलोअन्ती चिठ्ठइ । तस्सिं अन्तरे भट्टा उवठ्ठिओ।
5कौमु० । ३तदो तदो ।
बकु० । ४तदो अ उवआराणन्दरं एकासणोवविठ्ठेण भट्टिणा चित्तगदाए देवीए  ::परिअणमझ्झगअं आसण्णअरं तं पेख्खिअ देवी पुछ्छिदा ।
कौमु० । ५किं विअ ।
10बकु० । ६अपुव्वरूवा इअं दारिआ तुह आसण्णा आलिहिदा किंणामहेएत्ति ।
कौमु० । ७आकिदिविसेसेसु आदरो पदं करेइ । तदो तदो ।

१ कथमिव ।
२ शृणु । चित्रशालां गता देवी प्रत्यग्रवर्णरागं चित्रलेखमाचार्यस्यावलोकयन्ती तिष्ठति ।
तस्मिन्नन्तरे भर्तोपस्थितः ।
३ ततस्ततः ।
४ ततश्चोपचारानन्तरमेकासनोपविष्टेन भर्त्रा चित्रगताया देव्याः परिजनमध्यगतामासन्नतरां तां प्रेक्ष्य देवी पृष्टा ।
५ किमिव ।
६ अपूर्वरूपेयं दारिका तवासन्नालिखिता किंनामधेयेति ।
७ आकृतिविशेषेष्वादरः पदं करोति । ततस्ततः

2. A C सुणादुः‌-D ०सालां,
Fसालागदा- A C ०वणराअं
3. B आअरीअस्स_B C D Eअन्दरे
_F तहि for तस्सिं
x
4. B वुवठ्ठिदो, C D वुवठ्ठिओ

6. F ०णन्तरं
8. E om. तं
"पेख्खिभ"
10. A B C D दारीभा_A B C D E अपुव्वा इअं
11. B C D F ०हभत्ति