पृष्ठम्:मालविकाग्निमित्रम्.djvu/५०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
॥मालविकाग्निमित्रम्॥


द्वितीया। १.अम्हो बउलावलिआ। सहि देवीए इदं सिप्पिसआसदो आणीदं सप्पमुद्दासणाहं अङ्गुलीअअं सिणिध्धं णिझ्झाअन्ती तुह उवालम्भे पडिदम्हि।

बकुलावलिका। विलोक्य। २.ठाणे ख्खु सज्जदि दिठ्ठि। इमिणा अङ्गुलीअएण उभ्भिण्णकिरणकेसरेण कुसुमिदो विअ दे अग्गहथ्थो पडिभादि।

कौमुदिका। ३.हला कहिं पथ्थिदासि।
बकु। ४.देवीए वअणेण णठ्ठाआरिअं अज्जगणदासं उवदेसग्गहणे कीरिसी मालविएत्ति पुछ्छिदुं। कौमु.। ५.सहि ईदिसव्वावारेण असंणिहिदावि दिठ्ठा किल सा भट्टिणा।
बकु.। ६.आम्। देवीए पस्संगदो सो जणो चित्ते दिठ्ठो।


१. अहो बकुलावलिका। सखि देव्या इदं शिल्पिसकाशत आनीतं सर्पमुद्रासनाथमङ्गुलीयकं स्निग्धं निध्यायन्ती तवोपालम्भे पतितास्मि।

२. स्थाने खलु सज्यति दृष्टिः। अनेनाङ्गुलीयकेनोद्भिन्नकिरणकेसरेण कुसुमित इव तेग्रहस्तः प्रतिभाति।

३. हला क्व प्रस्थितासि।

४. देव्या वचनेन नाट्याचार्यमार्यगणदासमुपदेशग्रहणे कीदृशी मालविकेति प्रष्टुम्।

५. सखि ईदृशव्यापारेणासंनिहितापि दृष्टा किल सा भर्त्रा।

६. आम्। देव्याः पार्श्वगतोसौ जनश्चित्रे दृष्टः।


1. ACD बहुला.
4. ABCDE om.ख्खु.
5. D विय for विभ.
6. BDEF पडिभाइ.
8. F सुणाइ-AEF णट्टा.

ACDE अ अ;F अय.
9. F कीदिसी.
10. A C इदिस;F ईरिस.
12. E आग्म देवीए-B पस्सग्गदो, D
पस्संगदो, F पस्सगआ.