पृष्ठम्:मालविकाग्निमित्रम्.djvu/१८०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
133
NOTES.
P. 36, 1. 7.ता प ज्जव्यथ्थोवेदु अत्ताणं तत्तभवं. - ’Be pleased, Sir, to have
patienc”, ’Pray compose yourself’ Cf. Vikramorvaśî', Act I,
हला उव्वसी पज्जुवथ्थावेहि अत्ताणञं" &c.
P. 36, 1. 10.-वसन्पुढमावदारसूञ्ञाणि &c. ’indicative of the first manifestation (on earth) of spring' पुढम, ‘ first,’ in the year. Cf.
Vikramorvaśî, Act II. “ वसन्तावदारसूइदस्स अहिरामतं पमदवणस्स ."
P.37,1.6.-विहन्तुम्. Used passively-बहवः खण्डनहेतवो हि दृष्टाः, ‘Many
are the pretexts under which I can disappoint her’—उपचारविधिर्मनस्विनोनां न तु पूर्वाभ्यधिकोपि भावशून्यः. On this passage, cf.
Vikramorvaśî ', Act II," प्रियवचनकृतोपि योषितां दयितजनानुनयो रसादृते
प्रविशति हृदयं न तद्विदाम्” &c.-मनस्विननाम् Objective genitive.
P.37,1.7--न तु • ...भावशून्य : Supply वरं as predicate from the
preceding line.
P.37,1:9–G reads चित्तप्पडिट्ठिदं for our “ अन्तेउरपडिट्ठिदं”
P.38,1.1.--अभिजातः, ‘ nobly sympathising. On the meaning of this
word compare also the following from the Kuvalayananda :-
प्रदानं प्रच्छन्नं गृहमुपगते संभ्रमविधिः
निरुत्सेको लक्ष्म्यामनभिभवगन्धाः परकथाः ।
प्रियं कृत्वा मौनं सदसि कथनं चाप्युपकृतेः
श्रुतेत्यतासक्तिः पुरुषमभिजातं कथयति ।।
P.38,1.5-दक्षिणो मारुतः, the south wind? Cf Vikramorvaśî', Act II,
अणालविअ .... अगन्तुकेण दख्खिणमारु एण."
P.38,1.13.-रक्ताशोकरुचाविशेषितगुणो बिम्बाधरालक्तकः = विम्बसदृशेधरो
यस्याः सा विद्याधरा स्त्रो । बिम्बसदृशोधरो वा बिम्बाधरः । तस्यास्तस्य
वा अलक्तकः बिम्बाधरालक्तकः । स रक्ताशोकस्य रुचा रक्तिम्ना अविशेषितगुणः
अविशेषितः नीचोकृतः जितो वा गुणो रक्तवरूपो यस्य सः ।' By the beauty
of the (flowers of the) red-flowered Aśoka the red dye of women's
lips is defeated? अविशेषितगुणः is the predicate here, and विम्बाधरालक्तकः the subject It is also possible, though not so good,
to read रक्ताशेकरूवा विशेषितगुणो बिम्बाधरालक्तकः The red colour