पृष्ठम्:मालविकाग्निमित्रम्.djvu/१७४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

ACT I I



P. 22, 1. 1.MS. B has the following note in its margin on the opening
of this Act :-
एष उत्तराङ्कस्य पूर्वाङ्कानुसंगतस्वादङ्कावतारः प्रवेशकविष्कम्भकादिशून्यः । प्रथमाङ्के
विदू । तेण हीत्याराभ्य अह वा मिअभङ्गस ज्जेव्व उट्ठावइस्सदोत्युपक्रमे मृदङ्गं
शब्दश्रवणानन्तरं सर्वाण्येव पात्राणि प्रथमाङ्कप्रक्रान्तानि पात्रसंक्रान्तदर्शनं द्वितीयाङ्कादावारम्भः । अङ्कावतारलक्षणं प्रतापरुद्रे ।

यत्र स्यादुत्तरङ्कार्थः पूर्वाङ्कार्थानुसंगतः ।

असूचिताङ्कपात्रं तदङ्गावतरणं मतम् ॥

P.22,1.7- तेन हि, ‘well then, if so? तेन हि corresponds here exactly
with the Marâthî बरें तर मग.
P. 22, 1, 7–अत्रभवतोः, scil. आचार्ययोः -एवमवेद्य स्वनियोगमशून्यं कुरु, ‘ tell
them so, and go thou about thy business. Lit . 4
execute the command given to thee' अशून्यं कुरू= अनुतिष्ठ. This means that he
is to deliver the message to the teachers, and is not to return
again to the king. No particular command (नियोग) is referred
to. For similar instances of स्वनियोगमशून्यं करू, ccf. Śâkuntala,
p. 36, 1. 19; p. 46, 1. 13; p. 136, 1.7, Calc. Ed. 1860.
P. 22, 1. 12.-तस्याश्चतुर्थवस्तुकप्रयोगं श्रोतुम् , ‘to hear one-fourth of the
whole piece performed with the gestures belonging to it. MS G
reads चतर्थवस्तुकं प्रयोगम, which perhaps is a clearer reading
than ours.
P. 22, 1. 19.MS F, having given मक्षिकं as the Sanskrit ofमख्खिअं
very properly remarks : “ मक्षिकाशब्देन धारिणो कथ्यते. ”–-अप्पमत्तो
being cautious, i.e. cautiously.
P. 28, 1. 6–सत्वस्था भव• • Be well composed, ’ do not be bashfu”.
P. 28, 1, ९–प्रमृष्टे इव, as if they were planed of;like boards that
are thinned off by the plane, ie. that were so smooth.