पृष्ठम्:मालविकाग्निमित्रम्.djvu/१५८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
देवी । १जदा राअदारिआ इअं अभिअणेण एव्व तदा दिण्णो
एव्व से देवीसद्दो । ता किं पुणरुत्तेण ।
परिव्राजिका । मा मैवम् ।
अप्याकरसमुत्पन्ना मणिजातिरसंस्कृता ।
जातरूपेण कल्याणि न हि संयोगमर्हति ॥ १८॥ ३
देवी । २मरिसेदु भअवदी अभ्भुदअकहाए मए लङ्घिदेत्ति । जअसेणे गछ्छ तुमं दाव कोसेअपत्तोण्णं से सिध्यं उवणे
हि ।
प्रतीहारी । ३तह । इति निष्क्रम्य पन्नोषं गृहीत्वा प्रविश्य । देवि इदं तं ।
देवी । मालविकामवगुण्ठनवतीं कृत्वा । ४दाणिं अज्जउत्तो पाडिछ्छदु । 10
राजा । देवि त्वच्छासनादप्रत्युत्तरा वयम् ।
परिव्राजिका । हन्त प्रतिगृहीता ।

१. यदा राजदारिकेयमभिजनेनैव तदा दत्त एवास्या देवीशब्दः । तारकं पुनरुक्तेन ।
२. मर्षयतु भगवती अभ्युदयकथया मया लङ्गिनेति । जयसेने गच्छ तं तावत्कोपपन्त्रोर्णमस्याः शीघ्रमुपनय ।
३. तथा । इदं तत् ।
४. इदानमार्य पुत्रः प्रतीच्छतु ।

2. B उणरूत्तेण .
6. A C अभूदभ°.-F लछिंदं for
« लङिदेति .”
7. B D E F कसेधं पत्तोण्णं”
9. E omits " इति.”. -Our MSS.
पन्तोर्णकौशेयम. We with G.
–A C D देवो इयं अम्हि, B E
F' इमंभ्हि, for « इदं ते. ” We
with G.
ll. D E F' अ-अं.