पृष्ठम्:मालविकाग्निमित्रम्.djvu/१५६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०९
॥ मालविकाग्निमित्रम् ॥
देवी । जनान्तिकम् । १जं मए असोअदोहलणिओए पडिण्णादं
मालविआए तं च से अभिअणं च णिवोदिअ मह
वअणेण इरावदिं अणुणोहि । तुएहं सच्चादो ण
परिभ्भंसइदव्वेत्ति ।
प्रतीहारी । २तह । इति निष्क्रम्य पुनः प्रविश्य । भट्टिणी पुत्तविअएण
दिण्णपारितोसिआणं अन्तेउराणं आभलणाणं
रअणमञ्जूसिआ संवुत्तम्हि ।
देवी । ३किं अथ्थ अच्चरिअं । णं साहारणो ताणं मम अ अअं
अभ्भूदओ ।
प्रतीहारी । जनान्तिकम् । ४इरावदी उण विण्णवेदि। सरिसं ख्खु
देवी णिवेदेदि। पुढमं संकप्पिदं अण्णहा कादुं ण
जुज्जइत्ति ।

१. यन्मयाशोकदोहदनियोगे प्रतिज्ञातं मालविकायै तच्चास्या अभिजनं च निवेद्य मम
वचनेनेरावतीमनुनय । त्वयाहं सत्यान्न परिभ्रंशयितव्येति ।
२. तथा । भट्टिनि पुत्रविजयेन दत्तपारितोषिकाणामन्तःपुराणामाभरणानां
रत्नमञ्जूषिका संवृत्तास्मि ।
३. किमत्राश्चर्यम् । ननु साधारणस्तासां मम चायमभ्युदयः ।
४. इरावती पुनर्विज्ञापयति । सदृशं खलु देवी निवेदयति । प्रथमं संकल्पितमन्यथा कर्तुं
न युज्यत इति ।

2. A B तन्तं for "तं च. "—-A C
D E F मम for y "मह."
3. D पारिभंस°
6. c पारितोसिअणं-B अवलाजणाणं-
for आभलणाणं”;
F आभलणरअण
8. F ' एथ्थ for "अथ्थ’’-A B
C D E omit « णं."- F' अन्ते
उराणं for f« ताणं'.
10. A C सरोसं , E सरिस्सं.-A B
C D E omit « ख्खु.”
ll. B D देवि.--A संकत्न्पिदं.