पृष्ठम्:मालविकाग्निमित्रम्.djvu/१५४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०७
॥ मालविकाग्निमित्रम् ॥
मया राजपुत्रशतपरिवृतं वसुमित्रं गोप्तारमादिश्य
संवत्सरोपावर्तनीयो निरर्गलस्तुरगो विसृष्टः स सिन्धोर्दक्षिणरोधसि
चरन्नश्वानीकेन यवनानां प्रार्थितः । तत उभयोः
सेनयोर्महानासीत्संमर्दः।
देवो । विषादं निरूपयति ।
राजा । कथमीदृशं संवृत्तम् । शेषं पुनर्वाचयति ।
ततः परान्पराजित्य वसुमित्रेण धन्विना ।
प्रसह्य ह्रियमाणो मे वाजिराजो निवर्तितः ॥ १८ ॥
देवी । १दाणिं अस्ससइ मे हिअअं ।
राजा । लेखशेषं वाचयति । सोहमिदानीमंशुमतेव । सगरः पौत्रेण
प्रत्याहृताश्वो यक्ष्ये । तदिदानीं कालहीनं
विगतरोषचेतसा भवता वधूजनेन सह यज्ञसंदर्शनायागन्तव्यमिति ।
राजा । अनुगृहीतोस्मि ।
परिव्राजिका । दिष्ट्या पुत्रविजयेन दंपती वर्धेते । देवीं विलोक्य ।
भर्त्रासि वीरपत्नीनां श्लाघ्यायां स्थापिता धुरि ।
वीरसूरिति शब्दोयं तनयात्त्वामुपस्थितः ॥ १६ ॥

१. इदानीमाश्वसिति मे हृदयम् ।


2. F तुरंगः
4. F विमर्दः for "संमर्दः”
5. B रूपयति
9. B आस्ससइ.
11. G reads अकालहोनम्.
12. We read “« इति” here from G.