पृष्ठम्:मालविकाग्निमित्रम्.djvu/१५२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०५
॥ मालविकाग्निमित्रम् ॥
विदर्भगतमनुष्ठेयमवधारितमस्माभिः। देवस्य
तावदभिमतं श्रोतुमिच्छामीति ।
राजा । मौद्गल्य तत्रभवतोर्भ्रात्रोर्यज्ञसेनमाधवसेनयोर्द्वैराज्यमवस्थापयितुकामोस्मि ।
तौ पृथग्वरदाकूले शिष्टामुत्तरदक्षिणे ।
नक्तं दिवं विभज्योभौ. शीतोष्णकिरणाविव ॥ १३॥
कञ्चुकी । एवममात्यपरिषदे निवेदयामि ।
राजा । अङ्गुल्यानुमन्यते ।

[ निष्कान्तः कञ्चुकी ।

प्रथमा । जनान्तिकम् । १भाट्टिदारिए दिठ्ठिआ भट्टिदारओ
अध्धरज्जे पइठ्ठं गमिस्सदि ।
मालविका । २एदं दाव बहु मन्तव्वं जं जीविदसंसआदो मुत्तो।

। प्रविश्य कञ्चुकी ।

कंचुकी । विजयतां देवः । अमात्यो विज्ञापयति । कल्याणी
देवस्य बुद्धिः । मन्त्रिपरिषदोप्येतदेव दर्शनम् ।
द्विधा विभक्तां श्रियमुद्वहन्तौ
धुरं रथाश्वाविव संग्रहीतुः ।
तौ स्थास्यतस्ते नृपतो निदेशे
परस्परावग्रपओनिर्विकारौ ॥ १४ ॥

१. भर्तृदारिके दिष्ट्या भर्तृदारकोर्धराज्ये प्रतिष्ठां गमिष्यति ।
२. एतत्तावद्वहु मन्तव्यं यज्जोवितसंशयान्मुक्तः।

1. G's reading, अभिप्रेतं, for f« 
अभिमतं” deserves attention.
9. A c insert इति before "निष्कान्तः"-
10. A B C D E भट्टदारए. -D Eदि-

14

ट्टिया–A B C D E भट्टदारओ.
12. A B C D E एवं for एदं .”–E
omits जं
17. Our MSS. “ यथाश्राविव.” We
with G.