पृष्ठम्:मालविकाग्निमित्रम्.djvu/१३३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८६
॥ चतुर्थोङ्कः ॥
इरावती । १णिपुणिए देवीं विण्णवेहि । दिठ्ठं भवदीए पख्खवादित्तणंति ।
निपुणिका । २तह ।
[इति निष्क्रान्ता]
विदूषक: । आत्मगतम् । ३अहो अणथ्थो संपडिदो । बन्धणभ्भट्टो ::गिहकपोदो चिल्लाए मुहे पडिदो ।

। प्रविश्य निपुणिका ।

निपुणिका । ४भट्टिणी जदिछ्छादिठ्ठाए माहविआए आचख्खिदं ।
एव्वं खु एदं णिव्वुत्तं । इति कर्णे कथयति ।
इरावती । आत्मगतम् । ५उववण्णं । सअं एव्व बम्हबन्धुणा उभ्भिण्णो दुग्गप्पओओ । विदूषकं विमोक्य । प्रकाशम् । इअं इमस्स कामतन्तसइवस्स णीई ।
विदूषक: । ६होदी जदि णीइए एक्कंपि अख्खरं पढेअं तदो गाअत्तिंपि विसुमरेइं ।

१. निपुणिके देवीं विज्ञापय । दृष्टं भवत्या: पक्षपातित्वमिति ।
२. तथा ।
३.अहो अनर्थ: संपतित: वन्धनभ्रष्टो गृहकपोतश्चिल्लाया मुखे पतित: ।
४.भट्टिनि यदृच्छादृष्टया माधविकयाख्यातम् । एवं खव्वेतन्निर्वृत्तमिति ।
५.उपपन्नम् । स्वयमेव ब्रह्मबन्धुनोद्भिन्नो दुर्गप्रयोग: । इयमेतस्य :कामतन्त्रसचिवस्य नीति:
६.भवति यदि नीत्या एकमप्यक्षरं पठेयं ततो गायत्रीमपि विस्मरेयम् ।

1. A देवीए.-F विणवेहि.-F
पख्खवादित्तणं अज्जेत्ति.
5. Our MSS मन्दारलदालग्गो विअ
for "वन्धणभ्भट्टो," which we
read with Tullberg.
11. B C D दुग्गपआओ (=दुर्गप्रकाश:).
12. E णिइ;A B C D णिई.
13. D E होदि.-A C D पढअं;E
पठअं.