पृष्ठम्:मालविकाग्निमित्रम्.djvu/१३१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८४
॥ चतुर्थोङ्कः ॥
विदुषकः । सप्रहासम् । १कहं दण्डकठ्ठं इदं । अहं उण जाणे जं
मए केअइकण्डएहिं सप्पस्स विअ दंसो किदो तं फलिदंति ।

। प्रविश्य पटाक्षेपेण बकुलावलिका ।

बकुलावलिका । ससंभ्रमम् । २कहिं सप्पो । मा ख्खु भट्टा पविस । इह कुडिलगइ सप्पो विअ दीसइ ।
इरावती । राजानमुपसृत्य । ३अवि सिध्धा मणोरहा दिवासंकेदमिहुणस्स ।
सर्वे । इरवतीं दृष्ट्वा संभ्रान्ताः ।
राजा । अपूर्वोयमुपचारः।
इरावती । ४बउलावलिए दिठ्ठिआ दोच्चहिआरविसआ संपु-
ण्णा दे पडिण्णा ।
बकुलावलिका । ६पसीददु भट्टिणी । किं दद्दुरा वाहरन्तित्ति देव्वो पुडविं विसुमरदि ।

१. कथं दण्डकाष्ठमिदम् । अहं पुनर्जाने यन्मया केतकीकण्टकैः सर्पस्येव दंशः कृतस्तल्फलितमिति ।
२. क्व सर्पः । मा खलु भर्तः प्रविश । इह कुटिलगविः सर्प इष दृश्यते ।
३. अपि सिद्धा मनोरथा दिवासंकेतमिथुनस्य ।
४. बकुलावलिके दिष्ट्या दौत्याधिकारविषया संपूर्णा से प्रतिज्ञा ।
५. प्रसीदतु भट्टिनी । किं दर्दुरा व्याहरन्तीति देवः पृथिवीं विस्मरति ।

1. A C D कथं.
2. A B C D वि for "विअ०"-
F तं एदं मे फलिदंति.
5. F सवो for "सप्पो"
6. D कुटिलगई - D E दोसई.
11. A C D E दिठ्ठिया.
12. A C पडिणा
13. A B C D E पसोद - our MSS
किं मए किदं । देवो पुछ्छिदवो
for "किं ददुरा" &c. We
with G.