पृष्ठम्:मालविकाग्निमित्रम्.djvu/१२९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८२
॥ चतुर्थोङ्कः ॥
घरस्स विपणिगओ वुसहो विअ विस्सध्धो अज्जगोदमो
आसीणो एव्व णिdदाअदि ।
इरावती । १अच्चाहिदं । ण ख्खु सावसेसो विसवेओ भवे ।
निपुणिका । २पसण्णमुहो दीसइ । अवि अ धुवसिध्धिणा
चिइस्सिदो । ता से असङ्कणीअं पांवं ।
विदूषकः । उत्स्वप्नायते । ३होदि मालविए-।
निपुणिका। ४सुदं भाट्टिणीए । कस्स एसो अत्तणीणो । अभ्भवहारसंवादापेख्खी हदासो ओदरिओ इदो ससक्कारं सोथ्थिवाअणमोदएहिं कुख्खिं भरिअ संपदं मालविअं
उस्सिविणावेदि ।

१.अत्याहितम् । न खलु सावशेषो विषवेगो भवेत् ।
२. प्रसन्न मुखो दृश्यते । अपि च ध्रुवसिद्धिना चिकित्सित: । तदस्याशङ्कनीयं पापम् ।
३. भवति मालविके -|
४. श्रुतं भट्टिन्या । कस्यैष आत्मनीनः । अभ्यवहारसंवादापेक्षो हताश औदरिक इत:
ससत्कारं स्वस्तिवायनमोदकैः कुक्षिं पूरयित्वा सांप्रतं मालविकामुत्स्वप्नायते ।

1. 9 विपणिठाओ, F विपणिणिलयो,
for « निपणिगओ–A B C
D E om. वुसहो .” after
विपणिगओ.»:- F omits
विस्सध्धो”-D E Fअ-अ० .
2. B D णिहायदि ; E णिदायदि.
3. F सावसेसविसो भवे.—B D णं खु.
- F अच्चहिदं.
5 . A B C D असक्कणीअं; B असक्क-
णीअं
6. A C D E होदी.
7. A C अभवहार
8. B ओदरीओ.–A B C D ससका-
रं; F ' सव्वकालं for‘‘ ससक्कारं
10. A B C उस्सिविणं आइवेदि; E उ
स्सिविणभाइवेदि.