पृष्ठम्:मालविकाग्निमित्रम्.djvu/१२८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८१
॥ मालविकाग्निमित्रम् ॥
तुहू बहुमाणं वढ्ढिदुं वअस्तिआए सह णिअलबन्धणे
किदा मालविआ । जइ अणुमण्णेसि अज्जउत्तस्स
पिअं कादुं तह करेमि । जं तुह इछ्छिदं तं भणाहित्ति ।
इरावती । १णाअरिए विण्णवेहि भट्टिणीं । का वअं भट्टिणीं
णिओजेदुं । परिअणणिग्गहेण मइ दंसिदो अणुग्गहो ।
कस्स वा अण्णस्स प्पसादेण अअं जणो वढ्ढदित्ति भणाहि। चेटी । २तह ।
[ इति निष्कान्ता ]
निपुणिका । परिकम्यावलोक्य च । ३भट्टिणी एस दुवारुछ्छङ्गे समुद्द-

तव बहुमानं वर्धयितुं वयस्यया सह निगडबन्धने कृता मालविका । यद्यनुमन्यसे आर्यपुत्रस्य प्रियं कर्तुं तथा करोमि । यत्तवेष्टं तद्भणेति ।
१. नागरिके विज्ञापय भट्टिनीम् । का वयं भट्टिनीं नियोजयितुम् । परिजननिग्रहेण
मयि दर्शितोनुग्रहः । कस्य वान्यस्य प्रसादेनायं जनो वर्धत इति भण ।
२. तथा ।
३. भट्टिनि एष द्रागेत्सङ्गे समुद्रगृहस्य विपणिगतो वृषभ इव विश्रब्ध आर्यगौतम आसीन
एव निद्रायते ।

1. A B C बट्टिदुं; 3 बठ्टिदुं,
2. A B C D E मण्णेसि for ॐ अणु-
मण्णेसि -D E अ=अ-
F' reads as follows, after
मालविका। जइ अणुमण्णेसि
अ-औत्तंवितुह किदे षिण्णा
वइस्सं ।। एवं कल्लं । तह करेमि ॥
जं तुह इछ्छिदं तं मे भणाहित्ति ॥
6. F णिओएदुं.-Our MSS. in-
sert वि (= अपि ) after °ग्गहे.
ण. We with G-F' दस्सिदो.
7. A B C प्रसादेण. - B C वट्टदित्ति;
D वठ्ठदित्ति.