पृष्ठम्:मालविकाग्निमित्रम्.djvu/१२७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८०
॥ चतुर्थोङ्कः ॥
निपुणिका । १सावसेसं विअ भट्टिणीए वअणं ।
इरावती । २अण्णं च चित्तगदं अज्जउत्तं पसादेदुं ।
निपुणिका । ३अह दाणिं भट्टा एव्व किं ण पच्चणुणीअदि ।
इरावती । ४मुध्धे जारिसो चित्तगदो तारिसो एव्व अण्णसंकन्तहिअओ अज्जउत्तो । केवलं उवआरादिक्कमं पमज्जिदुं अम्हाणं आरम्भो ।
निपुणिका । ५इदो भाट्टिणी । इति परिकामतः ।

। प्रविश्य चेटी ।

चेटी । ६जेदु भट्टिणी । देवीभणादि । एसो ण मे मछ्छरस्स कालो।

१. सावशेषमिव भट्टिन्या वचनम् ।
२. अन्यत्र चित्रगतमार्यपुत्रं प्रसादयितुम् ।
३. अथेदानीं भर्तैव किं न प्रत्यनुनीयते ।
४. मुग्धे यादृशश्चित्रगतस्तादृश एवान्यसंक्रान्तहृदय आर्यपुत्रः । केवलमुपचारातिक्रमे
प्रमार्ष्टुमस्माकमारम्भः ।
५. इतो भट्टिनी ।
६. जयतु भट्टिनी । देवो भणति । एष न मे मत्सरस्य कालः ।

in this passage णिम्मुत्तुं or
मुत्तुं, the latter of which is
read by DrTullberg Sup
posing it were possible
for मुत्तुं to be the Prakrit
form of the infinitive, the
omission of a word like
भत्ताणं as its object would
speak much against that
reading. G has altogether
a different version. It reads
संसभादो मुत्तंसं । दंसवुत्तन्तं
अ-अउत्तस्स पिअवअस्सं पुछ्छिदुं
अ ।" But मुत्तंसं for मोक्ष्ये
or मुक्ता भविष्यामि is at least
very suspicious. See our
Notes.
2. D E F अ-अ°-G reads चि-
त्तगदं भट्टारं पसादेदुं अ for
अण्णं च ” &c.
8. G reads कहं for « किं” and
puts it before भट्टा.”
4 F' जादिसो for जारिसे."
5. D E F भ-भ°–A B C पम-
जिदुं; F पमजिअदुं
7. B D E omit “ इति.’