पृष्ठम्:मालविकाग्निमित्रम्.djvu/१२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७३
॥ मालविकाग्निमित्रम् ॥
राजा । सखे हर्षविषादाभ्यामत्रभवत्याः प्रीतोस्मि ।
सूर्योदये भवति या सूर्यास्तमये च पुण्डरीकस्य ।
वदनेन सुवदनायास्ते समवस्थे क्षणादूढे ॥ ७ ॥
बकुलावलिका । १णं एसो चित्तगओ भट्टा ।
उभे । प्रणिपत्य । २जेदु भट्टा ।
मालविका । ३हला तदा संमुहट्टिदा अहं भट्टिणो रुवदंसणेण
तह ण वितिण्हम्हि जह अज्ज । विभाविदो चित्तगददंसणो एव्व भट्टा ।
विदुषकः । ४सुदं भवदा । अत्तहोदीए दिट्टो चित्ते ण तह
दिट्टो भवंति मन्तिदं । मुधा दणिं मञ्जूसा विअ रअणभण्डं जोव्वणगव्वं वहेसि ।


१. नन्वेष चित्रगतो भर्ता ।
२. जयतु भर्ता ।
३. हला तदा संमुखस्थिताहं भर्तू रुपदर्शनेन तथा न वितृष्णास्मि यथाद्य । विभावितश्चित्रगतदर्शन एव भर्ता ।
४. श्रुंत भवता । अत्रभवत्या दृष्टो यथा चित्रे न दृष्टो भवानिति मन्त्रितम् । मुधेदानीं मञ्जूषेव रत्नभाण्डयौवनगर्वं वहसि ।

3. F reads the fourth pada thus:
ते समवस्थे क्षणादुपारुढे , thus
turning the arya into a
giti.
6. Our MSS. ससंभर्मं उक्कण्ठिभा
for "सं मुहठ्ठिदा" we with
G.--A B C D E omit
"तदा".
7. A B C D E omit "ण" --B C
संभाविदो.
8. F omits " एव्व."
9.our MSS. भत्तहोदीए [F भत्त-
होदी] चित्ते जह दिठ्ठो भवं तह
अदिठ्ठोत्ति मन्तेदि . we ac-
cording to G.
11. E जोब्बण .