पृष्ठम्:मालविकाग्निमित्रम्.djvu/११३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६६
॥ चतुर्थोङ्कः ॥
विदूषकः । १देविं देख्खिस्संति आ आरपुफ्फग्गहणकालणादो
प्पमदवणं गदोम्हि । परित्ता अदु परित्ता अदु ।
देवी । २हध्धि हध्धि । अहं एव्व बम्हणस्स जीविदसंसए णिभित्तं जादा ।
विदूषकः । ३तहिं असो अथ्थव अस्स कालणादो मए प्पसारिदे
अग्गहथ्थे कोडरणिग्गदेण कालेण सप्परूविणा दठ्ठो ।
णं एदाइं दुव्वे दन्तपदाइं ।इति दंशं दर्शर्यति ।
परिव्राजिका । तेन हि दंशच्छेदः पूर्वकर्मेति श्रूयते । स
तावदस्य क्रियताम् ।
छेदो दंशस्य दाहो वा क्षतेर्वा रक्तमोक्षणम् ।
एतानि दष्टमात्राणामायुषः प्रतिपत्तयः ॥४॥
राजा । संप्रति विषवैद्यानां कर्म । जयसेने क्षिप्रमानीयतां
ध्रुवसिद्धिः ।
प्रतीहारी । ४जं देवो आणवेदि ।
[इति निष्क्रान्ता ]
विदूषकः । ५अहो पावेण मिच्चुणा गहीदोम्हि ।

१. देवीं द्रक्ष्यामोत्याचारपुष्पग्रहणकारणात् [i.e. ग्रहणाय ] प्रमदवनं गतोस्मि । परित्रायतां परित्रायताम् ।
२. हा धिक् हा धिक् । अहमेव ब्राह्मणस्य जीवितसंशये निमित्तं जाता ।
३. तत्राशोकस्तबकस्य कारणात् [i.e अशोकस्तबकाय] मया प्रसारितेग्रहस्ते कोटरनिर्गतेन कालेन सर्परूपिणा दष्टः । नन्वते द्वे दन्तपदे ।
४. यहेव आज्ञापयति ।
५. अहो पापेन मृत्युना गृहीतोस्मि ।

1. F देवीं दख्खिदुंत
2. A C D E पमद
3. F जीविदसंस अणिमित्तं
5. B आसो अथ्थवयस्स ; D असोअ
6. F हथ्थे for अग्गहथ्थे F
सव्वरूविणा
10. Our MSS., and even G,make
the couplet छेदो &c.
a part of the following
speech of the king. We
with tullberg.
14. A C अण्णवेदि
16. A C म्मिच्चुणा : F मिथ्थुणा
A B C D E गहिदो make