पृष्ठम्:मालविकाग्निमित्रम्.djvu/१०५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५८
॥ तृतोयोङ्कः ॥
इरावती । १विस्ससणीओसि । मए ण विण्णादं एतारिसं विणोदवथ्थु अज्जउत्तेण उवलध्धंति । अण्णहा दुख्खतरं एव्वं ण करोमि ।
विदूषकः । २मा दाव अत्तहोदी अत्तहोदी दखिखण्णस्स उवरोहं भणादु । समापत्तिदिठ्ठेण देवीए परिजणेण संकहावि जइ अवराही ठावीअदि एथ्थ तुमं एव्वं प्पमाणं ।
इरावती । ३णं संकहा णाम होदु । केत्तिअं कालं अत्ताण आआसइस्सं । रूष्टा प्रस्थिता ।
राजा । अनुसरन् । प्रसीदतु भवती ।
इरावती । रशनासंदिततचरणा व्रजत्येव ।
राजा । सुन्दरि न शोभते प्रणयिजननिरपेक्षता ।
इरावती । ४सठ अविस्ससणीअहिअओसि ।

१. विश्वसनीयोसि । मया न विज्ञातमेतादृशं विनोदवस्त्वार्यपुत्रेणोपलब्धमिति । अन्यथा दुःखतरमेवं न करोमि ।
२. मा तावदत्रभवत्यत्रभवतो दाक्षिण्यस्योपराधं भणतु । समापत्तिदॄष्टेन देव्याः परिजनेन संकथापि यद्यपराधी स्थाप्यतेत्र त्वमेव प्रमाणम्।
३. ननु संकथा नाम भवतु । कियन्तं कालमात्मानमायासष्यामि ।
४. शठ अविश्वसनीयहृदयोसि ।

1. A विणादं.
2. D E F अ-अं.
3. A B C D E एव्व for "एव्वं".
4. F अवराहं (= अपराधं ) for
"उवरोहं".
5. A B C जई.
6. F अवराहे. -- D E पमाणं.
7. A संकह णाम.
10. F संदानितचरणा.
12. A सट.---- A C अविस्ससणीज्ज;
B has विस्ससणीज्ज correct-
ed from भविस्ससणीज्ज.