पृष्ठम्:मालविकाग्निमित्रम्.djvu/१०१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५४
॥ तृतोयोङ्कः ॥
राजा
अनेन तनुमध्यया मुखरनूपुराराविणा
नवाम्बुरुहकोमलेन चरणेन संभावितः ।
अशोक यदि सद्य एव कुसुमैर्न संपत्स्यसे
वृथा वहसि दोहलं ललितकामिसाधारणम् ॥ १६॥ ।
सखे वचनावसरपूर्वकं प्रवेष्टुमिच्छामि ।
विदूषकः । १एहि णं परिहासइस्सं ।
। उभौ प्रवेशं कुरुतः ।
निपुणिका । २भट्टिणी भट्ठा एथ्थ पविस्सदि ।
इरावती । ३एद मम पुढमं चिन्तिदं हिअएण ।
विदूषकः । उपसृत्य । ४होदि ण जुत्तं णाम अत्तहोदो पिअवअस्सो असोओ वामपादेण ताडेदुं ।
उभेससंभ्रमम् । ५अम्हो भट्टा ।
विदूषकः । ६बउलावलिए तुए गहीदथ्थाए अहोदी ईरिसं
अविणअं करन्ती किस ण वारिदा ।
मालविका । भयं निरूपयति ।

१. एह्येनां परिहासयिष्यामि ।
२. भट्टिनि भर्तात्र प्रविशति ।
३. इदं मम प्रथमं चिन्तितं हृदयेन ।
४. भवति न युक्तं नामात्रभवतः प्रियवयस्योशोको वामपादेन ताडयितुम् ।
५. अहो भर्ता ।
६.बकुलावलिके त्वया गृहीतार्थयात्रभवतीदृशमविनयं कुर्वन्ती कथं न वारिता ।

7. B परिहासईस्सं.
9. F भद्विणि-P अथ for "एथ्थ."
10. Our MSS. इदं मालविभाए for
“ एदं मम" We according
to G, – F पुडमं.
1l. A B C D E insert एदं before
ण जुत्तं.
14. A B C D E गहिद°–-A C इ
रिसं.
16. F किं साfor‘‘ किस