पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुधोपेते माधवनिदाने- स्रोतासि, अवरुध्य, यदा, ऊर्ध्वमेति-ऊर्वं गच्छति, तदा, उत्सन्नदोषस्य- उद्गतदोषस्य, समाचितम् = एकत्रितं, दोष कोष्ठात् , समुद्भूय-ऊर्ध्वं कृत्वा, प्रसक्त-निरन्तरं, विण्मूत्रयोः-मलमूत्रयोः, समगन्धवणे तृट्श्वासादियुक्त छर्दयेत् ॥ ११-१२ ॥ भागन्तुजा बदिमाह-बीभत्सजा दोहदजाऽऽमजा च खसात्म्यजा च क्रिमिजाच या हि। सा पञ्चमी तां च विभावयेच्च दोषोच्छ्रयेणैव यथोक्तमादौ ॥ १३ ॥ आगन्तुजामाह-वीभत्सेति। वीभत्सजा-कुथितमांसपूयादिदर्शन जा, दौर्हदजा-गुर्विणीवान्छितालामजा, असात्म्यजा -अपथ्यभोजनप्रादुर्भूता, दोषोच्छ्येण = वातादिप्राबल्येन, आदौ-वातादिलक्षणे, विभावयेत् =जा- नीयात् ।। १३ ॥ क्रिमिजा-शूलहल्लासबहुला क्रिमिजा च विशेषतः । क्रिमिनोगतुल्येन लक्षणेन च लक्षिता ॥१४॥ पुनरसाध्यां छदिमाह- क्षीणस्य या छर्दिरतिप्रसक्ता सोपद्रवा शोणितपूययुक्ता। सचन्द्रिकां तां प्रवदेवसाध्या, साध्यां चिकित्सेनिरुपद्रवां च ॥१॥ असाध्यामाह-क्षीणस्येति । क्षीणस्य हीनशक्तिकस्य, सोपवा: कासाथुपद्रवसंयुता ॥ १५॥ इति सुधायां छदिरोगनिदानम् ॥ १५ ॥ छदिरोगोपद्रवा:-(कासः श्वासो ज्वरो हिक्का तृष्णा वैचित्यमेव च । दोगस्तमकाचैव ज्ञेयाश्छदेंरुपद्रवाः ॥१६॥ छर्दिपूर्वरूपम्- ताल्चोष्टकण्ठास्यविशोषदाह-सन्तापमोहभ्रमविप्रलापाः। पूर्वाणि रूणणि भवन्ति तासामुत्पत्तिकाले तु विशेषतो हि ॥१७॥ इति श्रीमाधवकरविरचिते-माधवनिदाने छदिनिदान समाधम् ॥ १५ ॥ अथ षोडशं तृष्णानिदानम् ॥ १६ ॥ तस्य हेतुः सम्प्राप्तिश्च-मयश्रमाभ्यां बलसंक्षयाहा पूर्व वितं पित्तविवर्धनैश्च। पित्तं सवातं कुपितं मराणा तालुप्रपन्न जनयेत्पिपासाम् स्रोतस्स्वपावादिषु दूषितेषु दोपैश्च तृट् सम्भवतीह जन्तोः॥१॥