पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/३२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नव्यरोगनिदानपरिशिष्टम् । मायुर्वेदज्ञानवृद्गैर्विशेषात्-समिः प्रोक्तानीति विज्ञेयमत्र ॥५॥ इति माधवनिदानपरिशिष्टे योन्याक्षेपनिदानं समाप्तम् । अथ योनिव्यापत्सु बाधकरोगनिदानम् । बाधकभेदानाह- बाधकत्वेन ये लोके-प्रजोत्पत्तौ विशेषतः। विख्याता बाधका रोगा-वक्ष्ये ताकृण सादरम् ॥१॥ प्रथमा रकमाद्री स्यात्-षष्ठी नाम्न्यपरा स्मृता । सकोऽरस्तृतीयो गौ-तुर्यो जलकुमारकः ॥ २ ॥ रकमाद्रीलक्षणम्- कटणे व्यथा यदि भवेदय नाभिदेश- स्यापास्थले स्तनयुगेऽपि पार्वमागे। नारी तदा तु कलिता ननु रकमाद्री- दोमेण किंच तत एव फलेन होना ॥३॥ मालेकं वा मासयुग्मं कदाचि-सचेबारीणामार्शवखावयोगः । हि स्युस्ता रकमाद्रीतिदोषे-जैव ग्रस्तत्वेनहोना फलेन ॥४॥ षष्ठीलक्षणम्- पष्टीरोगप्रस्तनायर्यास्तानेने हस्ते ज्वाला स्याद्विशेषामगेऽपि । एवं जुष्टं लालयाऽप्यावं तु-प्रोकं चिई घेति गैरभिः ॥५॥ स्याच्चेत् षष्ठीवाधकाख्यामयेनो-पेता नारी तहि वारद्वयं सा । स्नाधान्मासे घावनाषयोगायोनिस्तस्या रकमालिन्वयुक्ता॥६॥ भवरलक्षणम्- स्थादुद्वेगो गौरवं चापि देहे-कस्रावाचाधिकश्चेतहण्याः । शुल नाभेनिनभागे तदा सा-या गैररेणैव युक्ता ॥ ॥ धुकारामयेध हिवाधन-मासत्रयं मासचतुष्टयं वा। भारी भवेदप्यतुना विहीना-करानिदाहेन युता कृयाङ्गी ॥ ८॥ जलकुमारलक्षणम्- भवतु शूलयुताऽपि च गमिणी-यदि हि शुष्कसनुस्तनुरक्तिका । प्रकटिता कि तत्फलहानता-जलकुमास्कदोषसंवा बदा॥९॥ पककुमारकदोषणिपीडिता-कृशतनुः प्रमदा खलुपीवरा। २१॥ मा०