पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/३१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

माधवनिदाने- विपर्ययोऽपि प्रकृतेः कदाधि-जायेत नायर्या हति या पयते ॥ २१ ॥ सतो गदस्यास्य भवेन्मुहुर्मुहुः-प्राया सदैवाक्रमणं नृलोके । इत्यं यथामस्यधुना तु योषा-अपस्माररोगस्य निदानमुक्तम् ॥२२॥ इति माधवनिदानपरिशिष्टे योषाऽपस्मारनिदानं समाप्तम् । अथ योनिकण्डूनिदानम् । पोनौ प्रायः श्लेष्मणैगुण्यहेतो-कोपास्तिजातेऽर्बुदेऽपि । पोनिस्थानां संप्रसारात्सिराणां-किंवा नारीणां विकाराजरायोः ॥१॥ पुंसा साई सर्वदाऽतिप्रसङ्गात्-प्रायः का चार्तवस्य प्रवृत्तेः । गर्भस्य प्रागुवे वातलवाद-योनेः कण्डूर्जायते योनिमध्ये ॥२॥ एवं नारीवृद्धतातो विशेषा-प्रोक्तं नैचेयोनिकण्डूनिदानम् ॥३॥ योनिकण्डूलक्षणम्- योनौ कण्डूयॉनिकण्डूगदे स्यात्-तोदो रौक्ष्य शुष्कता चापि नूनम् । वृद्धिष्यधेिरुष्णतातोऽपि पौत्या-छान्तिोंके पैचव प्रदिष्टा ॥४॥ इति माधवनिदानपरिशिष्ट योनिकण्डूनिदानं समाप्तम् । मथ योन्याक्षेपनिदानम्। योनौ थदा विगुणता पवनस्य नून- स्पर्शस्य वृदिरमिता त सदोदिता स्यात् । विक्षेपणं भवति वोनिमुखे च तस्य- स्पर्श व्यथाऽपि गहना प्रमदाजनस्य ॥१॥ एतद्देन कलिता न सहेत नारी- इंसा कृतं रतिविलासमथो बलाध्वेद । भत्ता रमेत हिसया सहसहि पीडाss- क्रान्ता भवेत्तु सरुणी विकलेन्द्रियादा ॥२॥ भगव्ययामीतिसमन्विता सा-पतो न कान्तं प्रति याति कामिनी सता प्रियेणातितिरस्कृता कवित-समीहते मर्तुमतीव दु:खिता ॥३॥ योन्याक्षेपस्य लक्षणम्- पोन्यापे पहिमान्य तथा चो-द्वेगो निद्राऽस्पत्यमुक्त क्रमेण । वस्तौ वा पध्देचे व्यथा -स्यात्संधारेऽभियेनाव्यशक्ति । MARोणता दर्षकत्व-गैवर्षे मानि चिहानि नूनम् ।