पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/३२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

माधवनिदान- बहुदिन बमवेहनुमत्ययो-गुरुकृया क्षतजापतयान्विता ॥१०॥ इति मापनिदानपरिशिष्ट योनिण्यापत्सु बाषकरोगनिदान समाप्तम् । अथ जरायुरोगनिदानम् । तस्य निदानम्- प्रायेणाधानादि गर्भस्य नैर -सयेणादानावतस्तस्य वापि। त्यात्तच्चार्वभूमौ निवासा-दोगावा पा-पोपदेशाविशेषात् ॥१॥ अत्यर्थ वा मैथुनस्य प्रयोगात किंवा संगात्पूयमेहादितेन । संजायेत बीजने मै जरायु-रोगस्तस्याकर्णयापि स्वरूपम् ॥२॥ तस्य स्वरूपम्- ज्वरोऽग्निमाचं त्रिकतोदन तथा व्यथाऽति निम्नोदरमध्यगाऽपि । भयोष्णता स्तिगता गुरुत्वं मुहुर्मुहुर्मत्रप्रवृत्तिरेव ॥३॥ भगादपिक्लेदपरिपुतिस्तथा मलस्य र प्रवृत्तिव्ययो। ततोऽवरोधो मुखनीलिमाशों-सि दुर्बलत्वं धमथुः शिरोव्यथा nen जायुरोगे विकृतेर्जरायावेवं विधान्येव हि लक्षणानि भाविभवेयुनिखिलानास्वा-युर्वेदविल्सज्जनवमतानि ॥५॥ इति माधवनिदानपरिशिष्ट जरायुरोगनिदान समाप्तम् । भयाण्डाधाररोगनिदानम् । तस्य निदानम्- भतिव्यवापादतिशीतसेवना-तथाऽभियावादिषभोजनादपि । भयो कुपथ्याशमतो गदोऽण्डापासप्रजायेत सदाशमासु ॥१॥ तस्य लद्रणम्- उमेयोल्दरमध्यसंस्था-काशल्पते मूत्रगते सरकता। भरोग्य स्वरतिक्षयो वलास हजपेयुः॥१॥ भुद्रा सवेगा धमनी जिह्वा रकोजज्वला स्थादमिक गदिन्याः । पोयानि शिानिमिषम्भिरण्डा-बारामपस्येति सुभाषितानि। इति माधवनिदानपरिशिष्टेण्डापाररोगनिदान समाप्तम् । अथ पयारोगनिदानम् । अन्ध्यामाना गया प्रमेदा-प्रीvिanातनगैव। . सत्रादिकज्या प्रथमा बोच्या बदुवः स्यादविपापकर्मभिः॥१॥