पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/३०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भव्यरोगनिदानपरिशिष्टम् । २९९ तस्य कारणनिर्देश:- आजन्मनो भवति यस्य न धुल्लिकाख्या अधिस्तनावच च तनवदुर्बलत्वम् । तस्मिनरे नियमतो ननु वामनव- सस्मानिमित्तत इहोदितमेव विद्यात् ॥२६॥ गलगण्डगदेन रोगिणः-कुलबीजस्य च दुष्टता सदा । अपि देशविशेषताऽस्य गै-जनने स्यात् सहकारि कारणम् ॥२६॥ तस्य लक्षणम्- गदे पौष्मिकाख्यशोथेतुपानि-पुरोक्तान्यशेषाणि लक्ष्माणि वानि । विशेषादिह स्युर्धर्ष वामनस्वे क्षभिव्यक्तिमासानि निद्वन्मतानि ॥२॥ सदा मेदसा गर्भितानीह सर्वा-णि चाङ्गानि स्वानि नूनं भवेयुः। पुनश्चात्र गैशिष्टयमाभाति यत्तत् समस्तं मया सांप्रत कथ्यतेऽये ॥२८॥ भवेज्जब्धयोर्वक्रता चापि वाहु-ये ऽथोदरे पूर्णरीत्या गुरुत्वम् । खरस्पर्शयुक्ताऽतिौथिल्यमाला तथा स्थौल्यवस्यत्र जायेत च स्वक्॥२९॥ प्रशूने च नासापुटे वसुल नै भवेदाननं नासिका चायताsपि। ललाटं विशाल तणैवोठयुग्मं सदा पीवर पीवराऽथो सज्ञा ॥३०॥ मतेर्मन्दता प्रायशश्च प्रणाश:-स्मृतेरेवमुमत्वमाप्ते गदे तु । प्रभेदः स्वरस्यान मेदासमुत्थः प्रजोत्पत्तिकारीन्द्रियक्षीणता च ॥३१॥ तथा जायते कामाक्ष मान्धं विशेषाद्रदे वामने नूनमेव । इतीमानिचितानिपापचास्यासमुक्तानिसर्वाणि योध्यानि लोकैः३३ गलगण्डविषये कथनम्- गलगण्डगदो गदितो मुनिभिर्यत एव ततोऽस्य च रूपमलम् । अवयोध्यमिहाखिलमुक्तमतो न हि किंचन तुल्यतया तु मया ॥३॥ इति माधवनिदानपरिशिष्टे चुल्लिकाग्रन्थिनिदान समाप्तम् । अथोपदंशनिदानम् । तत्रोपदंशस्य परिचयः। विधोपदंशा प्रथमं तु गैव-रिहोपविष्टः किल तत्र चाया। निवोधनीयो ननु दोषोतजा-कीटाणुजम्मा तदनु द्वितीया॥१॥ तयोस्तु चायो बुधमाधम निरूपिता स्वीयनिवन्धमध्ये। महन्त्विदापीमत एक वापर प्रवीमि जीवाणुजमेव केवलम् ॥२॥