पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/३०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

माधवनिदाने- गदोदकारवरस्य चिर-स्थितिस्वभावः सकलेषु रोगिषु । अथापि संसर्गनिमित्तसंभवो भवेऽनुभूतोऽतिभयप्रदो भृशम् ॥ ३ ॥ चणाः प्रजायन्त इहाध्युपस्थं पहि:स्थलेऽथो रुधिरे गदाणवः । प्रविश्य कुर्वन्ति च लक्ष्म नैकं सामान्यतो लक्षणमेतदूमम् ॥ ४॥ तस्थ कारणम्- "स्पाइटा कीटा-लिडा" कोटाः । लोहिते विष्टा-श्चक्षुषाऽदृष्टा: ॥१॥ कारणं शस्य-मामयस्यास्य । कर्षिणीतुल्या-गोगिणे शल्याः ॥६॥ प्रायेण चाक्रमणमस्य तु मैथुनेन-जायेत च कवन संक्रमणैरथान्योः । मत्स्येषु संक्रमणमत्र बहुत्र हष्ट-किंतदामयचिरादितयोस्तु पित्रोणा स्वीयासु संततिषुचापि विलोक्यते तत्-तद्वर्णनं चपृथगेव विधास्यतेऽये। चेग्राम्यधर्मवशतः प्रसरस्तु यस्मिन जीवाण्वनल्पनिवयस्य विशिष्य च स्यात् ॥८॥ तत्राध्युपस्थमधिवाह्यपदं स्त्रियाश्च. पुंसो व्रणा नियमतो ग्रुपदंशजाः स्युः । सामान्यतो निगदितं च निदानमेवं. सर्व मयाऽस्य सविशेषमयोध्यतेऽग्रे॥९॥ अस्य संप्राप्तिस्तत्र च प्रथमावस्था- जीवाणवोऽस्य हिगदस्य सदाऽध्युपस्थं- स्पस्थले विदधति व्रणमत्युदरम् । पूर्व भवेस्वचि तु वस्तुलसूक्ष्मसेला. मां धृद्धिरत्यधिकतासहिता विशेषाव ॥१०॥ संजायते तदनु सौत्रिकतन्तुजाल- संवर्द्धन प्रतिदिनं ननु रोगिमध्ये । शूना कला भवति रकवरातिवृत्त. सेकाभिवृद्धिसहिताविरतं नितान्तम् ॥११॥ हेतोरतो रुधिरधारिधराऽध्वसूक्ष्म- स्वं जायते तदनु संनिधिर्तिमोऽवा। पूर्णामिदिदिताऽपि भवेल्लसीका- प्रन्थिनजस्य किल वास्वपि सेलसंस्था ॥१२॥ इत्यं प्रथमाऽवस्था-ोग विद्वगिरस्य गावतेषम् ।