पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/३०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- माधवनिदाने- मपि स्थूलता गौरवं चेम्बलुसो भयो मानसल्यापिकायस्य शीघ्रम् । क्रियायां भृशं मन्दवा मन्दभाग्या-दितीमानि बिहानि संक्षेपतः स्युः१३ तस्य च कारणम्- भवेत् कारण लौष्मिकाण्यशोथा-मयस्योडवे हश्यमान विशेषात्। परं चुल्लिकाग्रन्थिनिष्कासन वै स्वयं नाश एवाथवाऽस्या अकस्मादृ१४ तथा पूरुषापेक्षया खीषु सम-गुणाधिक्यवद दृश्यते रोगजन्म । भिषम्भिव पाश्चात्त्यदेवाप्रजासै-रिहेति प्रकाशीकृत लोकमध्ये ॥ १५ ॥ तस्य संप्राप्तेरवतार:- अन्तःस्था रसकारका प्रकथिता ये चुल्लिकाया ध्रवं. भागा अस्थिभवास्त एव हि गदे गच्छन्ति च क्षीणताम् । लेष्मा यस्स्वगधः स्थितोऽपि च भवेत् सोऽन्यन्तवृदि त्वियात्- तस्मारवक् प्रविलोक्यते प्रकृतितः स्थूला कला श्लेष्मला ॥१६॥ विधिनाऽनेनोत्पत्ती-रोगस्यास्योपजायते नूनम् । इति विज्ञेयं विबुधा-कथित विधिवम्मयाऽनूनम् ॥१७॥ तस्य लक्षणम्- गदारम्भकाले सदैवासादो-भृशं मानसे भ्रष्टताऽपि स्मृतेश्च । ततः सर्वशाखासु पीढोद्भवोऽयो-भवेद् गौरवं वत्मनो मण्डलेऽपि॥१८॥ स्वधा स्थूलमा गता चातिशुष्का-खरस्पर्शयुक्ता प्रश्रयेत नूनम् । विकृत्यान्विता:स्यौल्थमाया विशुष्का:-परिशिनश्चापि केशाभवेयु-१९ ततोऽपि प्रबुद्ध गदे रोगिदेहे-गुरुत्वं च मूढत्वमुत्पातेवा। मुखंचायत स्थूलता दीर्घताऽपि-प्रजायेत दन्तच्छदद्वन्द्वमध्ये ॥२०॥ तथा गण्डयो रक्तिमा कर्णपाल्यां-गुरुत्वं च रोम्णां परिक्षीणताऽपि । अयस्थूलताहस्तयोः पादयोश्च-द्विजानां तु पातो मतेमन्दता स्यात् २१ भवेदिन्द्रियाणा हा क्षीणतापि-प्रजाते भृशं वारणेऽस्मिन् गदे तु । ज्वरस्थायितापस्यमानस्य तत्-क्षुधो मन्दभाषोऽपि भूला विवन्या २५ अपनायामस्य नदस्थ-पन्ध्यात्वं योषित्सु विशिष्य सर्वौ बहुशोर-तस्मारिए निविष्टम् ॥२५॥ अथ वामनरोगनिदानम् । तस्य परिचय:- शरीरमाणहीनता-तथाऽसिदिमन्दता। उपल्यसूक्ष्मता भवे-सा गदे बामने १४ ॥