पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/३०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नव्यरोगनिदानपरिशिष्टम् । मन्थेखिरवेक्ष्यतेऽय सकलानां वर्णनं कृत्स्नशः। मण्यस्माभिरिह क्रमेण विधिवत्संपाचते सांप्रत- सत् प्रीत्या रसवृतिहानिजगदानां त्वं समाकर्णय ॥३॥ बहिर्नेत्रगलगण्डनिदानम्- चिन्साशोककोधमोतिप्रकर्षा-दुष्णप्रायेष्वेव देशेष्वसौ स्यात् । भूम्ना तत्रातीव सभ्येषु चैर्व -प्रायः पुंसोऽपेक्षया स्त्रीषु रोगः ॥४॥ आपञ्चदशाशस्यो-विशतिवर्षाण्यभिव्याप्य । जायेत हि बहिनंत्र-गलगण्डाख्यो विशेषेण ॥६॥ अस्य संप्राप्ति:- अन्नाद्विर्ष चापि विलीय पीडो-पेत्योपवृद्वितये निरन्तरम् । प्रक्षोभयेनन्विह पिङ्गलाया:-सर्व शिरायाः किल चक्रवालम् ॥६॥ ततो बहिनेत्रपदान्वितोऽय-प्रजायते वै गलगण्डरोगः । संप्रातिरित्यं गदिता भिषरिभ-निदानविनिर्बहुशो विविध्य ॥७॥ अस्य स्वरूपम्- श्रमो मानसः क्षोम एवं कदाचिदू-रुजा चाधिका जातुचित्प्रकम्पः ॥८॥ अथो चुल्लिकापन्धिविन चक्षु-व्र्युदासस्तथा कामशक्त हासः ॥ इतीमे विकाराः समुद्भूय नून-नरान् पीडयेयुर्गदस्मिन् विशेषात् । मतो यत्नतः स एवावलोच्य-क्रिया रोगनाशिन्यवश्यं विधेया ॥९॥ अस्य साध्यासाध्यवम्- वशायां मृदो चास्य रोगस्य नून-भवेत्स्वस्थताऽब्दात्परं सर्वदेव । तथा तीव्रतामास्थितायां तु बर्ष-द्वयादेव पञ्चत्वमेतीह रोगी॥१०॥ अत्रारिष्टम्- बहिनेंत्रयुक्त गदेऽस्मिन् यदाग-लगण्डाभिषे रोगिदेहे कदाचित् । प्रयेत शक्तिव्ययस्याधिकरवं-तदारिष्टमत्यर्थमंदावगच्छेत् ॥१॥ अलैष्मिकाईशोथनिदानम् । तस्य परिचय:- गदे लौष्मिकााख्यशोथे विशेषातू- भवेल्लिकापन्थिजातस्य नूनम् । रसस्याधिका हीनताऽथो त्वचायाँ- तयारलेष्मलायां हात