पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नव्यरोगनिदानपरिशिष्टम् । व्यथेताशुगेनेव वि शिरोद्धा-नृणां दारुणं तीव्ररूपेण पूर्णम् । कदाचित् क्रमं चावलम्ब्य प्रशस्त-विरामो महान् वा प्रजायेत चात्र ११ अपि प्रायशो योषितामेष रोगो-वपुष्येव जातः प्रहश्येत लोके । वयःस्थेऽथ नै यौवने वाऽस्य भूम्ना-भषेदुद्भवोऽप्यामयस्य स्वभावात१२ अधोभेदस्य निदानम्-- सदा विविबन्धाच्छ्रमाच्छीतयोगा-सथाषाऽऽमवाताच दौर्बल्यतोऽद्धा। 'अथाद्रस्थलावस्थितेर्गर्भदोषा-दधोभेदनामोपजायेत रोगः ॥ १३ ॥ तस्य लक्षणम्- अधिस्फिक् तथा चोरुजानुस्थसयो:-पदे पश्चिमे वा कचिच्चाधिजग्म् । प्रजायेत यच्छूलमुच्येत वैये-रधाभेदनामा गदो वै तदेव ॥ १४ ॥ भवेत्प्रायशः सविन सर्वत्र जैक-तरे रात्रिमध्ये वलो शूल एषः । अपि प्रौढ एव प्रजायत भूम्ना-बयस्यामयः सावधाभेदनामा ॥ १५ ॥ इति माधवनिदानपरिशिष्टे स्नायुशूलनिदानं समाप्तम् । मथ यन्त्ररोगनिदानम् । तत्रादावावरणिकलक्षणम्- वृक्षस्य दोषादपि चामवातात्-तथाऽऽशीतल्थलसन्निवासात । हरकोष्ठसंवन्धिकलाविमागे-जायेत रोगो भृशदारुणोऽयम् ॥१॥ रोगेण चानेन कला तु तत्र-प्रपीड्यते सत्वरमेव नूनम् । तेनोष्णता ल्याइथ शोथदाहौ-तथोष्णता दुर्बलता च गौरवम्॥२॥ श्वासस्य कृच्छ्रत्वमतीव पीडा हुत्कोष्ठकम्पा कसन विशेषाद् । नासापथेनानमपि नवेख-शाखासु शोथोऽनलमन्दताऽपि ॥३॥ भवेनु विषमा गतिर्यदि हि नाटिकायाः क्वचिन्- दावरणिकस्तदा निगदितो गदः कोविः । चिकित्स्यत इह द्रुतं स किल जातमात्रा सदा ऽन्यथा मरणदो नृणां भणित एव घोपेक्षया ॥४॥ कोष्ठयकहृद्यन्त्ररोगलक्षणम्- सदाऽभिघातास्थवाऽऽमवाता-त्तथैव पूर्वोदितलक्षणाद्धि । प्रजायते हगतकोष्ठमध्ये-यतस्ततः कोष्ठयक एप उच्यते ॥६॥ मस्मिन् गदे ख्यावचिन्वरोऽयो-शैवय॑मरेऽनलसंक्षयोऽपि