पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७८ माधवनिदाने- पवासोऽथ कम्पः कसनं च दाहो-यक्ष्माऽधिकोष्ठं ननु पूयसंचयः ॥६॥ आक्षेपमूच्छे अपि च प्रलापो-नून धमन्या विषमा गतिश्च । अस्माद्दादू घोरतरास्कदाचिद-विमुच्यते कोऽपि गदी तु दैवात् ॥॥ पृथुकहृद्यन्त्ररोगलक्षणम्- मिथ्यानिजाहारविहारहेतो-हकोष्ठमध्येऽस्रगतिर्यदैव । स्याद् व्याहता तहि समस्तपेशी-हृदः प्रथायात्पृथुतामवश्यम्॥८॥ सतच रुकम्पनदुबलत्वा-ग्यपि स्युरद्धा हृदये तथैव । श्वासस्य कृच्छत्वमथो भ्रमचा रतिः प्रमोहः प्रथुकामये हृदः ॥९॥ श्रआयामिकड्यन्त्ररोगलक्षणम्- स्याद् विस्तृतिर्हृदयकोष्ठगता तु यस्मि- नायामिकः स गदितो गद आमयज्ञैः । प्रायेण दारुणतया परिवणितेऽस्मिन् मूर्छा भ्रमः श्वसनहृद्तवेपथू च ॥१०॥ शून्यत्वमप्यवयवेष्वनलस्य मान्ध हानिर्बलस्य पललख्य परिक्षयोऽपि। सचिद्रताऽथ सलिलोदररोगजन्मा-न्यानि स्युरन हृदयामयलक्षणानि परिक्षयान्त्ररोगलक्षणम्- क्षयान् यतो जायत एष रोग-स्ततोऽतिघोरः कथितः परिक्षयः । हत्कोष्ठपेक्ष्या इह संक्षयः स्यात् भ्रमोऽवसादोऽपि च दुर्बलत्वम् ॥१२॥ चासोऽमिमान्य हृदयप्रकम्प:-शोथस्य नूनं ऋमिकाभिवृद्धिः। जायन्त एतानि परिक्षयेऽस्मि-स्तथाऽपरेऽपि स्युरुपद्रवाच ॥ १३ ॥ मेदःसूत्रहृद्यन्त्ररोगलक्षणम्- यदा तुडस्कोष्ठगतेषु मांस-सूत्रेषु मेदाकणसञ्चयः स्यात् । सदा गदज्ञानविदास मेदा-सूत्राभिधेयो गदितो गदोऽत्र ॥१४॥ अस्मिन् गदे स्याद्धदयप्रकम्पो-मन्दाऽवलोक्येत गतिश्च नाख्याः । मूछोऽवसादो नियतं भ्रमल-पलक्षयोऽलं किल नारिकानाम् ॥१५॥ मन्ते.हदोऽध्यावरणस्य भूर्म-संभेदतः स्यात् सहसैव मृत्युः । सद्यचिकित्स्योऽयमतबिकित्सा-विधानदारतिदारुणो गदः ॥१६॥ विक्षेपिकाहृयन्त्ररोगलक्षणम्- हदाक्षेपिका यत्र पीसा भवेद-स विक्षेपिकाल्यो गदः संप्रविष्टः । प्रजातेऽत्र रोगेऽतिधोर नदेहे-स्वधोभागमध्ये पुरोऽस्नोऽधिकोछम्॥१॥