पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०६ माधवनिदाने- मथ स्नायुशूलनिदानम् । तत्रादौ तस्य परिचयः- स्नायुष्वथवा शश्वत्-तच्छाखासूपजायते घोरा। पीडा प्राणपीडनी-गदिता ला स्नायुशूलाहा ॥१॥ व्याधेः स्थानम्- सदा मस्तकस्थाथ बाह्वोच सक्थ्नो- स्तथाऽन्यस्य चाङ्गस्य नूनं जनानाम् । स्वचानिनभागस्थितस्नायुमध्ये गदोऽयं भवेत् स्नायुशूलायोऽत्र ॥ २ ॥ प्रजायेत वै प्रायशोऽङ्गोषु सवें-ज्वयं तीबप्राणप्रपीडापदायी। विशिष्टाङ्गजातस्य चास्याभिधेया-न्यपि स्युविशिष्टशनि शिष्टोदितानि । क्रमादूर्घभेदस्तथैवार्धभेदो-अधोभेद एवामयानां समेषाम् । नृणां मुण्डमुण्डाकस्फिाभवानां-भवेयुभवेऽमुनि नामानि नूनम् ॥४॥ ऊर्ध्वभेदस्य निदानम्- बलक्षीणतातोऽथ रक्तक्षयाद्वा-नृणां वृकमस्तिष्कयोर्दोषतोऽपि। मजीच्चि दन्तामयादूर्बभेदा-मिधः स्नायुशूलो गदो जायतेऽत्र ॥५॥ तस्य लक्षणम्- ललाठे पुढेऽक्षणोऽप्यधोभागमध्ये-तणैवाधिगण्डं च दन्तच्यदेवा। रदे वाऽधरे शुलबहाहवदूर-सनापार्चमध्ये भवेद वेदना या ॥६॥ सुघोरा भनिष्णुर्भशं कपाश्चे-क्रमेणैधिनी चास्यसंवन्धिभागे। सदैवोलभेदाभिधोदीरिता सा-अगदकाररत्नैरनूत्नैर्विविच्य ॥७॥ अस्यानुपशयः- भृश स्पर्शमासिशीतस्य वायो-विववेत देहप्रकम्पाच्च नूनम् । विकारात्तथा स्नायुभेदस्य रोगो-भवेदङ्गभेदे विशेषान्नदेहे ॥८॥ भर्द्धभेदस्य निदानम्- सदैवाभूमिस्थितेखातिशीता-मिसंबधतो वा बलक्षीणतातः । प्रजायेत दुष्टस्य वातस्य नीर-स्थ वा सेवनावभेदो गदोऽयम् ॥९॥ तस्य लक्षणम्- भवेद वेदना व्याप्य याऽर्द्ध मुखल्या-मिर्श मण्डले तीवरूपा जमानाम् । मपि प्रायशो कामपा प्रजाता-भेदो गदः सा प्रकोत्त्येत वैतरणा