पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नव्यरोगनिदानपरिशिष्टम् । २७५ काय नहि शारीरेऽस्मि-प्रत एवं प्रजायते । बौथिल्यं मांसपेशीनों पक्षाघातामयप्रदम् । १९ ॥ एवं च पक्षाघातीय-लक्ष्मसंघातसंभवः । स्यादतोऽयं गदः कष्ट-प्रदः प्रोक्तो हि मानसः ॥ २०॥ इति माधवनिदान परिशिष्टे भागन्तुजपक्षाघातनिदानं समाप्तम् । अथाचलवातनिदानम् । ययैव संस्थया जनो-विमोहमाप्नुयादि चेत् । ततोऽन्यनन्तरं तव च स्थितिं लभेत वै ॥१॥ सा क्लेशकारिण्यपि चेरिस्थतिः स्यात्-तदा स रोगोऽचलवातनामा । निदानविनिर्बहुशो भिषग्भिः संकीतितोऽथापरिवर्तकोऽपि । ३ ॥ अपि चाचलसंस्थाना-द्वयस्तथा तादवस्थ्यगदनामा । इत्यभिधानचतुष्य-मुक्त विशैः क्रियावशतः॥३॥ वातागतेखापरिवत्तिहेतो-स्तथासमस्थानत एवं नूनम् । चतुर्विधं नाम च पूर्वभाव-स्थितेः कृतं पैचवरैः सहेतुकम् ॥४॥ अस्य निदानम्- संचिन्तनाद्वाऽतिमयात्तथा च-संक्षीणधातुस्वत एव लोके । क्षयादि सत्त्वस्य च बोजदोषा-दुत्पद्यतेऽद्धाऽचलवातरोगा॥६॥ श्रस्य लक्षणम्- स्पर्शाशत्वं दृढता-पेशीनां स्यादचेष्टितं नियतम् । आक्षेपेण विना बै-मूच्र्छाऽचलवातसंज्ञके रोगे ॥ ६ ॥ प्राक् संस्थया तु गदिन:-स्थितिरित्यस्य विशेषविमुक्तम् । शासाधिक्य जातु-क्षुद्रत्वं स्याद्धमन्यां ॥७॥ प्रागरूपेण विनैव-व्याधेः सहसोदयोऽप्यन्त्र । ग्रीवास्तम्भः शूल-शिरसि कदाचिच्च घेतसश्चलता ॥ ८॥ इति संक्षेपेणाचल-वातनिदानं निदानबुधसिद्धम् । माधवनिदानपरिशि-टे सुस्पष्ट विनिर्दिष्टम् ॥ ९॥ इति माधवनिदानपरिशिष्टेऽचलवातरोगनिदानम् ।