पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

माधवनिदाने- नृत्यं प्रकुर्वत्रिवस प्रगच्छे-न्निद्रालुता तस्य ततः प्रकम्पः । बलप्रणाशोऽनलमन्दता चो-क्लेशोऽपि लालासरण रदच्युतिः ॥६॥ एतानि चिहामि भिषमतानि-न्युः पक्षनाशे रसहेतुजाते । संधारितेऽङ्गेऽत्र करादिभिः स्या-स्कम्पस्य शान्तिर्गदिनोऽपि नूनम्। अथ नागहेतुजपक्षापातनिदानमाह- चित्रादिकर्माणि सदैव नागैः-कुर्वन्ति ये शिल्पिजना अगस्या। किंवा भवेत्सीसकर्सनिवडा-वृत्तिर्यदीया प्रतिवासरं हि ॥८॥ ये चापि मोहादथवा कुनै-शुनागोजवभस्म दत्तम् । अदन्ति देवादिह तेषु नूनं प्रजायते मागजपक्षधातः ॥९॥ अथ तस्य लक्षणमाह- आदौ समारभ्य नुग्गुलीम्यो व्याप्नोति नूनं मणिबन्धमेषः । युक्तोगदानामतिदारुणोऽपि-प्रायेण नागैकनिमित्तजातः ॥१०॥ जायेत दौर्बल्यमतीव तन्त्र-प्राधान्यतो लक्ष्म साऽसदेशे । प्रकोष्ठमध्येऽपि च तोद एव-स्यात्न'सनं वाहुयुगेऽप्यवश्यम् । शूल नीलस्वमपीह दन्त-वेष्टे भवेन्नागजपक्षपाते ॥ ११ ॥ अथेन्द्रियोस्थविकारोत्यपक्षापातनिदानमाह- मस्तिष्कस्य गतिक्षेत्रे-सुषुम्णाशीषकेऽथवा ॥१२॥ शोथोऽव॒दं तथा रक्त-चुतिः क्षीणत्वमेव च । अथवा तत्समीपस्था-वयवस्य च शूनता ॥ १३ ॥ स्याच्चेतेन गतिक्षेत्र-तन्तूनां त्रुटनं भवेत् । किंवाऽवरोधस्तस्मासु-स्यभावोऽभिजायते ॥ १४ ॥ ततः पक्षवधो जाये-तेन्द्रियोत्थविकारजः। पूर्वोक्तान्येव लिङ्गानि ज्ञातव्यानीह सूरिभिः ॥ १५ ॥ घ्यापारिकविकृतिजपक्षाघातमाह- व्यापारिकविकारोत्य-पक्षाघातामिधे गहे। गतिक्षेत्रे न विकृतिः परिदृश्येत का 'चन ॥१६॥ किन्तु मानसिकक्षेत्रे-वालोक्येत केवला। गत्यर्थ मनसाऽऽशप्तं गतिक्षेनं क्षम यतः ॥१७॥ ततो मानसिकोने विकृते सदातिनो। गतितन्तुम्य माज्ञा नै यस्माअवति किंचन ॥१८॥