पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नव्यरोगनिदानपरिशिष्टम्। २५१ भथ कर्णमूलिकज्वरनिदानम् । पूर्व भवेदेकतरे हि पाश्व-कर्णस्य शोथो ज्वरकृदुजावान् । ततो द्वितीयेऽनुपर्दै भिषावर-गदास उक्तो भुवि कर्णमूलिकः ॥१॥ अस्मिन् रोगे कर्णमूलस्थिता वा-जिह्वाऽधास्था ग्रन्थयोऽधोहनुस्थाः। नूनं शूयन्ते ततः पञ्चभिर्वा-पद्मिनरेष शान्ति प्रयाति ॥२॥ पुंसो भूयो मुष्कयो। रुजाऽथो-शोथो जायेत क्वचिद् योषितस्तु । योनौ वक्षोजातयोस्तौ दशाहात्-प्रायाशाम्यन्त्यन्न सर्वे विकाराः ॥३॥ अयं ज्वरो वातकफोद्भवस्तथा -विशेषतो जानपदः प्रहश्यते । प्रवर्तते प्रायश एवं यूनां-किंवा शिशूनां ननु कर्णमूलिकः ॥ ४॥ शीर्षकलायामपि च लोम्नि-शोथश्चादितमप्यध्यवनि । ज्वरे कर्णमूलिकपदवाचि-सनिरुपद्रव एषोऽवाचि ॥५॥ इति माधवनिदानपरिशिष्टे कर्णमूलिकज्वरनिदानं समाप्तम् । मथ माल्टाघरनिदानम् । माल्टाज्वरस्थ परिचयः- ज्वरः प्रागय मालटाद्वीपमध्ये-निवासं प्रकुर्वत्सु मस्येषु नूनम् । अभूललब्धनैजोद्भवस्तेन चास्य-प्रसिद्धिभषे मालटासंज्ञयैव ॥१॥ तस्य निदानम्- गदस्यास्य कीटाणवो बिन्दुतुल्या-कृति धारयन्तो रुजाऽऽतस्विजासु। पयस्यालयं स्वे प्रकुर्वन्त एते-विध्युर्गदानि सदा तत्प्रसकान् ॥२॥ कचिचाजमस्येक्ष्यते सन्निमित्त-मलीवाऽथ मन्त्रं च रक्तं हि पित्तम् । तथाऽऽघालवृलखेभ्य एषोऽत्र नूनं-समानां प्रवृत्ति विधत्तेऽप्यनूनम् ॥३॥ तस्य संप्राप्ति:-- अजादुग्धपानादिना रोगकीटा-वस्त्वामार्गेण चान्त्र प्रविष्टाः । ततः शोणितं चोपगम्यातिदुई-समुत्पादयन्ति ज्वर गै विशिष्टम् ॥४॥ ततश्योदरस्थां कलामास्थितांस्तान-एसीकासमुत्पादने सिद्धहस्तान् । अपि ग्रन्थिराशीनशेषानवश्य-स्वयं शूनयन्ति प्रसय प्रास्यम् ॥१॥ माल्टाज्वरस्य रूपम्- गदे मालटानामके भाम नूम-सदाऽऽरोहते स्वैरमुमो ज्वरोऽपि।