पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

माधवनिदाने- शिरोल्प तथवाङ्गमर्दो वमिखा-प्यथोत्क्लेश उत्पयते रोगिवर्गे ॥६॥ कदाचिद् भवेत्कण्ठदाहः क्वचित-प्रतिश्यायकासप्रकाशोऽन्यवश्यम् । प्रवृत्तिः परं स्वेदराशेयरस्या-वरोहे सशोथा रुजा सन्धिदेशे ॥un अपिप्लीहवृद्धिस्तथा कोष्टजाता-महाबद्धतास्याद्धि माल्टाज्वरेऽस्मिन्। प्रभेदाचतुःसंख्यकावास्य सद्भि-निदानकविद्भिभिषग्मिा प्रदिष्टाः ।। तत्र प्रभेदो मृदुराध उक्त:-साधारणा स्यासदनु द्वितीयः। ततस्तृतीयो विषमश्चतुर्थो-ज्ञेयः सदा दारुण इत्थमेव ॥९॥ प्लीहाऽभिवृद्धिरुदिता तु मृदौ ज्वरेऽस्मिन्- साधारणे निखिललक्ष्मसमुद्भवः स्यात् । किंचास्य मध्यसमयोऽथ तदैवतेऽद्धा- भेदे भवेद्धि विषमे विषमाऽपि वेगः ॥१०॥ येन ज्वरस्य हि दशोषसि शान्तरूपा- मध्येदिनेऽपि च भवेदिह सोग्ररूपा। तेनैव तस्य नियतं ननु तापमान- संलक्ष्यते गदिनि पञ्चषयुक् छतं वै ॥११॥ सायं ज्वरस्तु सहसा पहुशो जनाना- प्रस्वेदनिर्गमनतो विलयं प्रयाति एवंविधा ज्वरदशा विषमाऽत्र भेदे- स्यात् सर्वसंधिषु विशेषरुजाऽपि नूनम् ॥१२॥ उग्रेज्वरो भवति चोग्रतमः शरीरे- भूरिप्रचण्डपिडकापरिदर्शनं स्यात् । दाहोऽपि फुप्फुसकलागत एव चाती- सारो विपद्यत इहाशु गदी दशायाम् ॥ १३ ॥ इति माधवनिदानपरिशिष्टे माल्यावरनिदानं समाप्तम् । मथ कालज्वरनिदानम् । तस्य निदानम्- आनूपदेशेषु महीजवाष्पात्-प्रायेण नृणां कृमिकारणाच्च । कालज्वरः कानसमा किलार्य-जायेत तल्लक्षणमुच्यते ॥१॥