पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नव्यरोगनिदानपरिशिष्टम् । २४३ अतिक्षतिवलक्षतिग्रसनकाससन्तप्तता:- पुरातनभिषग्वरास्तमिह जिह्वकं चक्षते ॥ १५ ॥ ८ सम्धिगस्य लक्षणम्- व्यथाऽतिशयिता भवेच्छवयथुसंयुता सन्धिषु प्रभूतकफता मुखे विगतनिद्रता कासरुक् । समस्तमिति कीर्तितं भवति लक्ष्म यत्र ज्वरे- त्रिदोषजनिते बुभैः स हि निगद्यते सन्धिगः ॥ १६ ॥ ९ अन्तकस्य लक्षणम्- यस्मिल्लक्षणमेतदस्ति सकलौर्दोषैरुदीते ज्वरे- अजस्रं मूर्द्धविधूननं सकसन सर्वाङ्गपीडाधिका । हिकाचाससदाहमोहसहिता देहेऽतिसन्तप्तता- वैकल्यञ्च वृथावासि मुनिभिः संकीर्तितः सोऽन्तकः ॥१७॥ १० रुग्दाहस्य लक्षणम्- दाहोऽधिको भवति यत्र तृषा च तीवा श्वासप्रलापविरुचिभ्रममोहपीडाः । मन्याहनुव्यथनकण्टरुजः श्रमश्च सदाहसंज्ञ उदितस्त्रिभवो ज्वरोऽयम् ॥१८॥ ११ चित्तभ्रमस्य लक्षणम्- गायवि नृत्यति हसति प्रलपति विकृतं निरीक्षते मुखेत् । दाहव्यथाभयात्तॊ नरस्तु चिसभ्रमे ज्वरे भवति ॥ १९ ॥ १२ करिणकस्य लक्षणम्- दोषत्रयेण जनितः किल कर्णमूले तीवा ज्वरे भवति तुपवयथुर्यथा च । कण्ठग्रहो बधिरता वसनं प्रलाप:- प्रस्वेदमोहदहनानि च कर्णिकाख्ये॥६॥ १३ कण्ठकुम्जस्य लक्षणम्- कण्ठः शूकशतावरुद्धवदतिचासः प्रलापोऽचि- दाहो देहरुजा तृषाऽपि च हनुस्तम्भः शिरोऽतिस्तथा । मोहो वेपथुना सहेसि सकलं लि त्रिदोषज्वरे यत्रस्यावसाहिकण्ठकुन्ज उदिताप्रागैथिकित्साबुजैः॥१॥