पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४४ माधवनिदाने- अथ संनपातज्वरल्यासाध्यासाध्यत्वम्- सन्धिगस्तेषु साध्यः स्यात् तन्द्रिकश्चित्तविभ्रमः । कर्णिको जितकः कण्ठ-कुब्जः पश्चापि कष्टदाः ॥ ६ ॥ सदाहस्स्वतिकष्टेन संसाध्यस्स्वेषु भाषितः । रक्तष्ठीवी भुग्ननेत्रः शीतगात्रः प्रलापकः । अभिन्यासोऽन्तकरते पडसाध्याः प्रकीर्तिताः ॥ ६ ॥ अथान्यप्रन्योक्तवातोल्वणादित्रयोदशसनिपाताना कुम्भीपाकादीनि नामानि । कुम्भीपाकः प्रोर्णनावः प्रलापी यन्ताहो दण्डपातोऽस्तका। एणीदाहपचाथ हारिद्रसंज्ञो भेदाएते सन्निपातज्वरस्य ॥६४॥ अजघोषभूतहासौ यन्त्रापीडाच संन्यासः । संशोषी च विशेषास्तस्यैवोक्तास्त्रयोदशान्यत्र ॥ ६ ॥ अशेषां लक्षणानि। १तत्र कुम्भीपाकस्य लक्षणम् - घोणाविवरमारद्वहु-शोणासितलोहितं सान्द्रम् । विलुठन्मस्तकमभितः कुम्भीपाकेन पीडितं विद्यात् ॥ ६६ ॥ २ प्रोप्नावस्य लक्षणम्- उत्क्षिप्य यः स्वमर क्षिपत्यधस्तान्नितान्तमुच्छ्वसिति । तं प्रोणुनावजुष्टं विचित्रकष्ट विजानीयात् ॥६॥ ३ प्रलापिनो लक्षणम्- स्वेदनमाणभेदाः कम्पो दवथुर्वमिष्यथा कण्ठे । गानल गुर्वतीव प्रलापि जुष्टस्य जायते लिङ्गम् ॥६॥ ४ अन्तर्दाहस्य लक्षणम्---- अन्तदाह ौत्यं बहिः वयथुररतिरति तथा बासः । अङ्गामपि दग्धकल्पं सोऽन्ताहार्दितः कथितः ॥ ६९ ॥ ५दण्डपातस्य लक्षणम्- भक्तन्दिवा न निद्रा-मुपैति गृह्णाति मूढधीनेभसः । उत्थाय दण भ्रमातुरः सर्वतोभ्रमति ॥on ६अन्तकस्य लक्षणम्- संपूर्यते शरीरं प्रथिमिरमितस्तयोदरं मवता। वालावरस्य सतत विवेतमस्यासकासस्य