पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मूढगर्भनिदानम् ६४। एकेन कश्चिदपरस्तु भुजदयेन तिर्यग्गतो भवति कश्चिदवाइमुखोऽन्यः । पाश्र्वापवृत्तगतिरेति तथैव कश्चि- दित्यष्टधा गतिरिय छपरा चतुर्धा ॥५॥ ततो विगुणेन अनिलेन वायुना, सगर्भः, बहुधा-संख्यामतीत्य योनिम्= अपत्यपथं, समुपैति । द्वारं योनिद्वार, निरुध्य शिरसा कश्चित् । जठरेण बा कश्चित्। कश्चिद् शरीरपरिवर्तितकुजदेहः = शरीरस्य परिवर्तने कुब्जो देहो यस्य स तथाभूतः, सन् संलग्नो भवति । एकेन बाहुना कश्चित् । अपरश्च भुजद्वयेनः बाहुयेन, कश्चित् तिर्यग्गतः = अर्गलायमानः। कश्चित् अवार मुखः अधोमुखः सन् । कश्चित् पाश्र्वापवृत्तगतिः-पार्श्वनतः सन् प्रपद्यते इयमष्टधा गतिर्मूढगर्भस्य निर्दिष्टा ॥ ४-५ ॥ अपरासु चतुर्विधगतिषु सकीलकादीनालक्षणानि- संकोलकः प्रतिखुरः परिघोऽथ वीज- स्तेषूर्वबाहुचरणैः शिरसा च योनिम् । सङ्गीच यो भवति कीलकवत्स कोलो- दृश्गैः खुरः प्रतिखुरं स हि कायसङ्गी। गच्छेद्भुजद्वयशिराः स च बीजकाख्यो- यानौ स्थितः स परिधः परिघेण तुल्यः ॥६॥ अपरा-अन्याचतुर्धा चतुःप्रकारेण्य गतिविशेषास्तानाह-संकीलकहत्या: दिना। परिघेणवर्गलेन तुल्यः परिधो मुद्गरे शस्त्रे कथ्यतेऽर्गलघातयो. रितिकोशः। सङ्कीलक प्रतिखुरपरिधबीजसंशिका यागतयोनिर्दिष्टास्ता अन्यत्रापि वर्णिताः। तथा हि-उर्ववाहुशिरःपादोरुध्याद योनिमुखन्तुयः। प्रतिकी- लोपमस्थित्यास चकोलकसंशितः। अधस्तावपार्वतो वाऽपि तथैवा- कुञ्चितोऽपि वा । यो निःसृत्य मुखं योनेज्ञयः प्रतिस्फुरस्तु सः । योनि- . द्वारातु निर्गच्छेद् यश्चैकः सशिरोभुजः । तमाहुजिकं माम मूढगर्भ- चिकित्सकाः। योनिमावृत्य यस्तिष्ठेत् परिधो गोपुरं यथा। तथाऽ. न्तगर्भमायान्तं वियात् परिधसज्ञितमिति ॥६-७॥ असाध्यरूपम्-अपविद्धशिरा या तु शीताश्री निरपनपा। नीलोद्तसिरा हन्ति सा गर्भ सच तो तथा ।