पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४४ सुधोपेते माधवनिदाने- नात् , अथो नयेत्-प्रापयेत्, तदा वक्षणसन्धिस्थः सन् मन्थ्यानं ग्रन्थि- रूपिणं, श्वयथं करोति ॥ १० ॥ इति सुधायाँ वृद्धिनिदानम् ॥ मथात्रिशं गलगण्ड-गण्डमालाऽपची-ग्रन्थ्य-बुंदनिदानम्३८ गलगण्डरूप-निवडः थयथुर्यस्य मुष्कवल्लम्बते गले । महान्वा यदि वाहस्वो गलगण्डं तमादिशेत्॥१॥ सामान्यलिङ्गमाह-निबद्ध इत्यादि । निबद्धः-अनुबन्धवान् , मुष्कव= अण्डकोषवत् , गले लम्बते तं गलगण्डम् , आदिशेत् जानीयात् ॥ १ ॥ गलगण्डसम्प्राप्तिः वातः कफश्चापि गले प्रदुष्टो मन्ये च संश्रित्य तथैव मेदः । कुर्वन्ति गण्ड क्रमतः स्वलिः समन्वितं तं गलगण्डमाहुः ॥३॥ सम्प्राप्तिमाह-वातः कफो मेो वा गलगण्डहेतवो न पित्तम् , व्याधिस्व- भावात् । पैत्तिको न भवतीति । क्रमतः शनैः शनैः, स्वलिङ्गः, निबद्धः श्व. यथुरित्यादिगलगण्डलिङ्गः समन्वितम् ॥ २॥ वातजगलगण्ड:- कफजगलगण्ड:- तोदान्वितः कृष्णसिराऽवनदः श्यावोऽरुणो वा पवनात्मकस्तु । पारुष्ययुक्तश्विरवृद्धयपाको पहच्छया पाकमियात्कदाचित् ॥ वरस्यमास्यस्य च तस्य जन्तोमवेत्तथा तालुगलप्रशोषः ॥३॥ वातजमाह-तोदेत्यादि । चिरवृद्धिरिति न्याषिप्रभावाद, अपाका पाक- बर्जितः, यदृच्छया कारणाप्रतिनियमेन कदा चित्-न सर्वदा, पाकम्, इया. दू-गच्छेत् ॥३॥ स्थिरः सवर्णो गुरुरुपकण्डूः शीतो महांश्चापि कफात्मकस्तु ॥४॥ चिराभिवृद्धि भजते चिराद्वा प्रपच्यते मन्दरुजः कदाचित् । माधुर्यमास्यस्य च तस्य जन्तोमवेत्तथा तालुगलप्रलेपः ॥५॥ मैदोभवगलगण्ड:- निधो गुरु पाण्डरनिष्टगन्धो मेवोभवः कण्डयुतोऽस्पल्क् च । प्रलम्बतेहाबुवदल्पमूलो देहानुरूपक्षयवृदियुक्तः ॥ स्निाधास्पता तस्य भवेष जन्तोगलेऽनुशन्ने कुरते च पित्यम् ॥