पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

, वृद्धिनिदानम् ३॥ नीधमनीः, प्रपोज्य-सन्दूष्य, फलकोषयोवृष्टिं करोतीत्यन्वयः । सविर्गदः, सप्तधा-त्रिभिर्दोषत्रयः, अस्रेण चैकः,मेदसा चैकः, अन्त्रेण चैकः, एवं सप्त १-२ मूत्रान्त्रबृद्धयोविवेकः- मूत्रान्त्रजावयनिलाद्धेतुभेदस्तु केवलम् ॥३॥ वातवृद्धिः वातपूर्णतिस्पर्शी रूक्षो वातादहेतुरुक् ॥ ४ ॥ पित्तवृद्धिः-पकोदुम्बरसंकाशः पित्ताहाहोष्मपाकवान् ॥५॥ कफवृद्धिः-कफाच्छीतो गुरु स्निग्धः कण्डूमान कठिनोऽल्परक ॥ ६ ॥ रक्तवृद्धिः-कृष्णास्फोटावृतः पित्तवृद्धिलिङ्गश्च रक्तजः ॥ ७॥ मेदोवृद्धिः-कफवन्मेदसा वृद्धिदुस्तालफलोपमः ॥ ८॥ मूत्रवृद्धिः-मूत्रधारणशीलस्य मूत्रजः स तु गच्छतः । अम्भोभिः पूर्णहतिवत् क्षोभ याति सरुङ् मृदुः। मूत्रकृच्छ्रमधः स्याश्च चालयन् फलकोषयोः ॥९॥ अन्त्रवृद्धिः-वातकोपिभिराहारीः शीततोयावगाहनः । धारणेरणभाराध्वविषमाङ्गप्रवर्तनैः। क्षोभणैः क्षोभितोऽन्यैश्च क्षुदान्त्रावयवं यदा ॥ पवनो विगुणीकृत्य स्वभिषेशादधो नयेत्। कुर्याद्वक्षणसन्धिस्थो मन्थ्याम श्वयर्थं तदा। उपेक्षमाणस्य च मुष्कवृद्धिमाध्मानरुस्तम्भवी स वायुः । प्रपीडितोऽन्तः स्वनवान् प्रयाति प्रज्मापयन्लेति पुनश्च मुक्तः । अन्त्रवृद्धिरसाध्योऽयं वातवृद्धिसमाकृतिः ॥१०॥ तन्त्रान्तरे न (अत्यभिष्यन्दिगुर्वन्नसेवनाग्निचयं गतः । ध्ननिदानम्-करोति पन्धिवच्छोय दोषो बक्षणसन्धिषु ॥११॥ ज्वरशूलासादायं तं बध्नमिति निर्दिशेत् ) ॥१२॥ इति श्रीमाधवकरविरचिते माधवनिदाने सतत्रिश वृद्धिनिदान समाप्तम् ॥३७॥ अत्रवृद्धिमाह-वातकोपिमिरित्यादि। वातकोपिमिा कक्षादिमिरा- हारः, शीततोचावगाहन शीतजलावगाहनः, धारणम्-उपस्थितस्य वैगस्य, ईरणम् अप्राप्तवेगस्य, अम्पायनलवद्विग्रहादिधनुराकरणादिकठिनव्या- धारः, पया-वार, विगुणीकृत्य-संकुचीकृत्य, यदा स्वविवेवासस्था-