पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४९ गण्डमाला:- द्रष्टव्यः॥ ७-८॥ गलगण्डादिनिदानम् ३८॥ मेदोजमाह-स्निग्ध इत्यादि। देहानुरूपक्षयवृद्धियुक्ता-शरीरानुकूल- हास्रोपचयवान् , देहक्षये क्षयं, देहबुद्धौ च वृद्धि यातीत्यर्थः ॥ ४-६ ॥ असाध्यगलगण्ड:- कृच्छाच्छ्वसन्तं मूदुसगात्रं संवत्सरातीतमरोचकार्तम् । क्षीणं च धो गलगण्डयुक्तं भिन्नस्वरं चापि विवर्जये ॥ कर्कन्धुकोलामलकप्रमाणैः कक्षासमन्यागलवङ्कणेषु । मेदःकफाभ्यां चिरमन्दपाकः स्यादण्डमाला पहुभिश्च गण्डः ॥८॥ गण्डमालामाह-कर्कन्ध्वित्यादि । कर्कन्धुः तुद्रबदरम् , कोलंबृहद् बदरं, मेदकफाभ्यां-प्राधान्येन मेदःकफो वर्णितो वातादिसम्बन्धोऽष्यत्र अपची-ते ग्रन्थयः के चिदवासपाकाः सवन्ति नश्यन्ति भवन्ति चान्ये । कालानुबन्धं चिरमादधाति सवापचीति प्रवदन्ति तज्ज्ञाः ॥९॥ अपचीमाह-ते ग्रन्थय इत्यादिना । ते- गण्डमालाऽऽरम्भकदोषदूष्य- जनिता ये ग्रन्थयस्ते, अवाप्तपाका प्राप्तपाकाः, स्रवन्ति के चित् , केचिन्न. श्यन्ति, भवन्ति च के चित्तदाऽपचीति मण्यते। अपरापरोपचीयमानतयाऽपचीति कथ्यते ॥९॥ साध्यासाध्यत्वं- साध्याः स्मृताः पीनसपार्श्वशूलकासज्वरच्छर्दियुतास्त्वसाध्या:१० ग्रन्थिः पातादयो मांसमसक् प्रदुष्टाः संदूष्य मेदश्च तथा सिरान । वृत्तोत्रतं विप्रथितं च शोथं कुर्वन्त्यतो प्रन्थिरिति प्रदिष्टः ॥११॥ ग्रन्थिमाह-वातादय इत्यादि । वृत्तोबतं-वृत्तवर्तुलम् , उन्नतम् उच्छूनं, विप्रथितं कठिनं, विग्रथितत्वादेव ग्रन्थिरिति संथा ॥ ११ ॥ वातज आयम्पते वृश्च्यति तुयते च प्रत्यस्यते मथ्यति भियते च । अन्धिः-कृष्णो मृदुर्बस्तिरियाततश्च भिन्नः स्रवेशानिलजोऽयमच्छम् ॥१२॥ अनिलग्रन्थिमाह-आयम्यत इत्यादि । आयम्यते-माकृष्य विस्तार्यते । वृश्चयति-छिनति, प्रस्यस्यते-क्षिप्यते, मथ्यति- पालोडयति ॥ १२ ॥ पित्तज दन्दयते धूप्यति वृषच्यते च पापच्यते प्रज्वलतीव चापि । ग्रन्धिः रक्तः सपीतोऽप्यथवाऽपि पित्ताशिवः नवेदुष्णमतीव चानम् ॥१३॥ कफज-शीवोऽविषर्णोऽल्परजोऽतिकण्डूः पाषाणवत् संहननोपपत्रः । ग्रन्थिः चिराभिवृद्धश्न कफप्रकोपानिमा प्रवेशुलधनं च पुषम् ॥ १४ ॥ १०मा०