पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- ६ सुधोपेते माधवनिदाने- वृद्धिजाने स्निग्धो दिवास्वप्नः, छों वमनार्थ प्रवाहणच ! उभयीविपरीतार्थ- कारि औषधं यथा-कटवम्लोष्णाहारात्पित्तवृद्धौ अम्नमामलकं पित्तहरम्। अग्नि- प्लुष्टे चोष्णेऽगुर्वादिलेपः । उभयविपरीतार्थकारि चान्नं यथा-रूक्षाहारजाते पित्तरोगे मन्दं स्निग्धं घृतम्। मद्यपानोत्थे मदात्यये मदकारणमद्यच्च। उभ- यविपरीतार्थकारी विहारो यथा-व्यायामातियोगजे बृद्धे वते सम्यग व्या- यामः, तथाऽतिव्यायामजे चोरुस्तम्भे जलप्रतरणं स्थलाक्रमणन्छ । उपशयस्य पर्यायमाहस हील । सः-उपशयः, सात्म्यमिति पर्यायशब्देन स्मृतः = कथितः, भिषगभिरिति शेषः ॥ ८॥ अनुपशयमाह-विपरीतोऽनुपशयो व्याध्यसात्म्याभिसंज्ञितः ॥ ९॥ विपरीतः = उपशयाद् विरुद्धः, अनुपशयः । तत्पर्यायमाह-व्याध्यसा- त्म्ये-इति । अभिसंज्ञितः पर्यायैः स्मृतः। ननु अनुपशयस्यापि व्याधिवोध- कत्वेन 'रोगागां विज्ञानं पञ्चधा स्मृतमितिपूर्वप्रतिज्ञाविरोध प्रापद्यते, अनुप- शययोजनया तस्य घडविधत्वादिति चेन्न, अनुपशयस्य निदानेऽन्तर्भावात् । वक्ष्यति च निदानोक्तानुपशय', इति ॥ ९॥ . सम्प्राप्तिमाह-यथादुष्टेन दोषेण यथा चानुविसर्पता। निर्वतिरामयस्यासौ सम्प्राप्तिर्जातिरागतिः॥१०॥ मम्प्राप्तिमाह-यथेत्यादि । यथा येन प्रकारेण, दुष्टः प्रकुपितो वाताद्य- न्यतमा दोपो यथादुष्टस्तेन यथादुष्टेन । यथा चानुविसर्पता सन्निवेशविशेषे- गोर्ध्वाधस्तिर्यगादिभेदेन सकलं शरीरमनुधावता, आमयस्य रोगस्य "रो- गव्याधिगदामयाः"इत्यमरः । निर्वृत्तिः उत्पत्तिः,सा सम्प्राप्तिः, उच्यते वैद्यैरिति शेपः । तस्याः सम्प्राप्तः शास्त्रे व्यवहारज्ञानाय पर्यायावाह-जातिः, आगतिरिति । जात्यादिशब्दरभिधीयमानोऽर्थः सम्प्राप्तिशब्दार्थः ॥ १० ॥ सम्प्राप्तिभेदाः-संख्याविकल्पप्राधान्यबलकालविशेषतः। सा भियते यथाऽत्रैव वक्ष्यन्तेऽष्टौ ज्वरा इति ॥११॥ सम्प्राप्तेरौपाधिकभेदानाह-संख्येत्यादि। संख्या च विकल्पश्च प्राधा- न्यञ्च वलं च कालच संख्याविकल्पप्राधान्यबलकालास्तेषां विशेषतः, सा-मम्प्राप्तिर्बहुधा भिद्यते, यथाऽत्रैव-अष्टौ ज्वरा इति । अष्टत्वञ्च वातादिहे- तुभेदाद्बोध्यम्। अन्यत्राप्येवमेव। 'पञ्च गुल्माः पञ्च कासा विंशतिमहा' इत्यादि संख्या विवरणम् ॥ ११ ॥ विकल्पमाह-दोषाणां समवेतानां विकल्पोंऽशांश-कल्पना ॥ १२ ॥ ।