पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुधोपेते माधवनिदाने- मध्यापासर्वदे- पकाशवस्था मध्ये सुवर्च:स्थानगतास्स्वधः । हशोथहेतु:- कृत्स्नदेहमनुप्राप्ताः कुर्युः सर्वसरं तथा ॥१६॥ कृच्छादिभेदः-यो मध्यदेशे श्वयथुः स कष्टः सर्वगश्च यः । अर्धाङ्गेऽरिष्टभूतः स्यायचोवं परिसर्पति ॥ १७ ॥ श्वासः पिपासा च्छर्दिश्च दौर्बल्यं ज्वर एव च। यस्य चान्ने रुचिनास्ति श्वयधुं तं विवर्जयेत् ॥१८॥ मसाध्यः-अनन्योपद्रवकृतः शोथः पादसमुत्थितः । पुरुषं हन्ति, नारी च मुखजो, गुह्यजो द्वयम् ॥१९॥ असाध्यलक्षणान्याह-यो मध्यदेश इत्यादिना। अनन्योपद्रवकृतः अन्यस्योपद्रवा अन्योपद्रवास्तविपरीताः अनन्योपद्रवाः, शोथस्यैवोपद्रवा इति यावत् । तैः कृतः, पादसमुत्थितः शोफः पुरुषं हन्ति मुखजः शोफो नारी इन्ति गुह्मजः शोथो सूर्य-पुरुषं नारी वा इन्ति । छर्दिस्तृष्णाऽरुचिःश्वासोज्वरोऽ तीसार एव च । समकोऽयं सदौर्बल्यः शोथोपद्रवसंग्रहः ॥१५-१९ ॥ इति सुधायां शोथनिदानम् । साध्यासा- नवोऽनुपद्रवः शोथः साध्योऽसाध्यः पुरेरितः । ध्यौ- विवर्जयेत्कुक्ष्युदराश्रितं च तथा गले मर्मणि संश्रितं च । स्थूलः खरश्चापि भवेद्विबज्यो यश्चापि बालस्थविराबलानाम् २० शोथोप- (श्वासः पिपासा दौर्बल्यं ज्वरश्छदिररोचकः । द्रवाः- हिक्काऽतीसारकासाश्च शोथिनं क्षपयन्ति हि) ॥२१॥ इति श्रीमाधवकरविरचिते-माधवनिदाने षट्त्रिंशं शोथ- निदानं समाप्तम् ॥ ३६ ॥ अथ सप्तत्रिशं वृद्धि-निदानम् ॥ ३७॥ सम्प्राप्तिः-जुद्धोऽनूर्ध्वगतिर्वायुः शोथशूलकरपचरन् । मुष्की पक्षणतः प्राप्य फलकोषाभिवाहिनीः ॥ प्रपीड्य धमनीवृद्धि करोति फलकोषयोः॥१॥ संख्या-दोषासमेदोमूत्रान्स वृद्धिः ससथा गदः ॥२॥ सम्प्राप्तिमाह-योऽनूध्वंगतिरित्यादिना । अनूप्रगति मधोगतिः, पायुः, मुष्कीम्मण्डकोषी, प्राप्य पक्षा-मेढकासन्धः, फलकोपाभिवाहि.