पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. शोथनिदानम् ३६ ॥ १४१ निजशोथस्य शुद्ध्यामयाभुक्तकशावलानां क्षाराम्लतीक्ष्णोष्णगुरूपसेवा। कारण-दध्याममृच्छाकविरोधिदुष्टगरोपमष्टान्ननिषेवणे च ॥४॥ अझैस्यचेष्टा न च देहशुद्धिर्मोपधातो विषमा प्रसूतिः । मिथ्योपचारः प्रतिकर्मणां च निजस्य हेतुः यथोः प्रदिष्टः ॥५॥ सामान्य-सगौरव स्यादनवस्थितत्वं सोत्सेधमूष्माऽथ सिरातनुत्वम् । रूपं- सलोमहर्षश्च विवर्णता च सामान्यलिङ्गं स्वययोः प्रदिष्टम् ॥६॥ वातशोथ:-चलस्तनुत्वक् परुषोऽरुणोऽसित:- सुषुप्तिहर्षातियुतोऽनिमित्ततः। प्रशाम्यति प्रोन्नमति प्रपीडितो- दिवाबली च श्वयथुः समीरणात् ॥७॥ पित्तशोथः-मृदुः सगन्धोऽसितपीतरागवान् श्रमज्वरस्वेदतृषामदान्वितः। य उष्यते स्पष्टगक्षिरागकृत् स पित्तशोथो भृशदाहपाकवान्ट कफ- गुरुः स्थिरः पाण्डुररोचकान्वितःप्रसेकनिद्रावमिवतिमान्यकृत् । शोथ:-स कृच्छजन्मप्रशमो निपीडितो न चोनमेद्रात्रिबली कफात्मकः ९ दन्द्रज-त्रि-निदानाकृतिसंसर्गाच्छ्वयथुः स्याद् द्विदोषजः । दोषजौ- सर्वाकृतिः सन्निपाताच्छोथो च्यामिश्रलक्षणः ॥१०॥ आगन्तुजः-अभिवातेन शस्त्रादिच्छेदभेदक्षतादिभिः । हिमानिलोदध्यनिर्मल्लातकपिकच्छुजः ॥ ११ ॥ रसः शुकैश संस्पर्शाच्छ्वयथुः स्याद्विसर्पवान् । भृशोमा लोहिताभासः प्रायशः पित्तलक्षणः ॥ १२ ॥ विषजः-विषजः सविषप्राणिपरिसर्पणमूत्रणात् । दंष्ट्रादन्तनखाघातादविषप्राणिनामपि ॥१३॥ विण्मूत्रशुक्रोपहतमलयद्वस्त्रसकरात् । विषवृक्षानिलस्पर्शान्तरयोगावपूर्णनात् ॥ मृदुश्चलोऽवलम्बी च शीघ्रो वाहरुजाकरः ॥ १४ ॥ विषजशोथमाह-विषज इत्यादि। सविषप्राणिनां परिसर्पणात-चल- नात् , मूत्रणाच्च, तेषामेव दंष्ट्रानखाथापातात , भविषप्राणिनामपि विण्मूत्रा. दियुक्तवस्त्र संस्पर्शात् । गरयोगावपूर्णनात्-गर-संयोगर्न विष तस्य देहे लेपनात् । चल-प्रसरणशीलः, अवलम्बी-भयोगमनस्वभावः ॥१०-१४ ॥ सर्वशोथहेतुः-दोषाः वयथुमू हिर्षनस्यामाशयस्थिताः ॥१५॥