पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मेदोरोगनिदानम् ३४॥ १३५ भसाध्यपिडकालक्षणमाह-गुद इत्यादि । अंसे बाहुमूले । सोपद्रवाः- टूटकासाघुपद्रषयुक्ताः। तृट्कासमांससहोचमोहहिक्कामदज्वराः। विस- मर्मसंरोधाः पिडकानामुपद्रवा । पिडकाः प्रायेणाधोदेशेष्वेव सम्भवन्ति दोषदृष्याणामधःप्रसरणस्वभावात् (रसादीनां च दौर्बल्यानोर्ध्वमुत्तिष्ठ- न्ति प्रमेहिणां दोषाः) इति चरकवचनाच्च । के चिदामनन्ति नारीणां न प्रमे. हो भवति तासां प्रतिमासं रजःसंशुद्धर्दोषाणां शरीरस्य च वैमल्यादिति, तन्न, स्त्रीष्वपि प्रमेहदर्शनात् । रजःसंशुद्धिद्वारा रोगान्तरासद्भावस्यैव निरूपणी. यत्वाच ॥ ३६॥ इति सुधायां प्रमेहप्रमेहपिडकानिदानम् । अथ चतुर्विंशं मेदो-रोग निदानम् ॥ ३४॥ मैदसो हेतु:-अव्यायामदिवास्वप्नश्लेष्मलाहारसेविनः । मधुरोऽनरसः प्रायः स्नेहान्मेदः प्रबर्द्धयेत् ॥१॥ सम्प्राप्तिः-मेदसाऽऽवृतमागत्वात् पुष्यन्त्यन्ये न धातवः । मेदस्तु चीयते तस्मादशक्तः सर्वकर्मसु ॥२॥ क्षुद्रश्वासतृषामोहस्वप्नक्रथनसादनः । युक्तः क्षुत्स्वेददौर्गन्ध्यैरल्पप्राणोऽल्पमैथुनः॥३॥ अव्यायामेत्यादि। मधुरोऽन्नरसोऽव्यायामादिसेविनः पुरुषस्यस्नेहाद मेद:- प्रबर्धयेद् , मैदसाऽऽवृतमार्गत्वाद् , अन्ये अस्थादयः, धातवो न पुष्यन्ति । अतो- मेदः, चीयते एकत्रीभवति । तस्मात् पुरुषस्सर्वकर्मस्वसक्तो भवति, तुद्रश्वासा- दिरोगाक्रान्तश्च जायते ॥ १-३ ।। तत्रोदरद्धि-मेदस्तु सर्वभूतानामुदरेष्वस्थिषु स्थितम् । हेतु:- अत एवोदरे वृद्धिः प्रायो मेदस्विनो भवेत् ॥ ४॥ सर्वभूतानां निखिलप्राणिनाम् , उदरे, अण्वस्थिसंस्थित सूक्ष्मास्थि- सम्पृक्तं, मेदो भवति । अत एव मेदस्विन उदर एव प्रायो वृद्धिर्भवति ॥ ४॥ तुधाविहे मेदसाऽऽवृतमार्गत्वाद्वायुः कोष्ठे विशेषतः । तुश्च- चरन् सन्धुक्षयत्यग्निमाहारं शोषयत्यपि ॥५॥ तस्मात् स शी जत्यस्याहारममिकासति । विकारांबाप्नुते घोरान कांचित कालव्यतिक्रमात् ॥६॥