पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुधोपेते माधवनिदाने- शराविका-अन्तोन्नता तु तदूपा निम्नमध्या शराविका । सर्पपिका--गौरसर्षपसंस्थाना तत्प्रमाणा च सर्षपी ॥२९॥ सर्वासां पिडकानामाकृतिमाह-अन्तोन्नतेत्यादिना । तद्रूपा-शरावरूना २९ कच्छपिका सदाहा कुर्मसंस्थाना ज्ञेया कच्छपिका बुधैः । जालिनी च-जालिनी तीनदाहा तु मांसजालसमावृता ॥३०॥ कूर्मसंस्थाना-कच्छपाकृतिः ॥ ३० ॥ विनता-अवगाढरुजाक्लेदा पृष्ठे वाऽप्युदरेऽपि वा। महती पिडका नीला विनता नाम सा स्मृता ॥३१॥ पुत्रिणी-महत्यल्पाचिता ज्ञेया पिडका चापि पुत्रिणी। मसूरिका-मसूराकृतिसंस्थाना विज्ञेया तु मसूरिका ॥ ३३ ॥ अलजी रक्ता सिता स्फोटचिता दारुणा त्वलजी भवेत् । विदारिका-विदारीकन्दववृत्ता कठिना च विदारिका । विधिका-विवधेर्लक्षणयुक्ता ज्ञेया विद्रधिका तु सा ॥३३ ॥ विद्रधेर्लक्षणेर्युक्तेतिवर्णनाद् विद्रधेविंद्रधिकाया भेदः सिद्धो भवति ॥३३॥ पिडकोत्पत्ति ये यन्मयाः स्मृता मेहास्तेषामेतास्तदात्मिकाः ॥ हेतुनिर्देश:-विना प्रमेहमप्येता जायन्ते दुष्टमेदसः । तावच्चैता न लक्ष्यन्ते यावद्वास्तुपरिग्रहः ॥ ३५ ॥ पिडकानामारम्भहेतून्दर्शयति-य इत्यादिना। ये मेहाः, यन्मया: यहो. पारब्धाः, तेषां मेहाना, पिडका अध्येताः, तदास्मिका:- तद्दोषय्यः, भवन्तीति शेषः । एताः पिडकाः प्रमेहं विनाऽपि दुष्टमेदसः पुरुषस्य जायन्ते,एताः पिडका- स्तावद्, लक्ष्यन्तेन-न प्रत्यक्षीभवन्ति, यावद् , वास्तुपरिग्रहः वास्त्वधिष्ठान न भवतीति ॥ ३४-३५ ॥ असाध्याः-गुदे हदि शिरस्य॑से पृष्ठे मर्मसु चोस्थिताः । सोपद्वा दुर्बलाग्नेः पिडकाः परिवर्जयेत् ॥ ३६॥ पिडकोपद्रवा-(तृट्कासमाससकोच-मोहहिक्कामदज्वराः । स्तु चरके-विसर्पमर्मसंरोधाः पिडकानामुपद्रवाः ॥ ३ ॥ प्रमेहमुक्तल-प्रमेहिणो यदा मुत्रमनाविलमपिच्छिलम् । क्षणम्-- विशदं तिक्तकटुकं तदारोग्यं प्रचक्षते) ॥३८॥ इति श्रीमाधवकरविरचिते माधवनिदाने त्रयलिश प्रमेह-प्रमेह- पिडका-निदानं समासम् ॥ ३३ ॥ .