पृष्ठम्:महासिद्धान्तः.djvu/96

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Ве सतिलकेA. महासद्धान्ते एतल्लङ्कायमकोटिसद्धपुररोमकोपरिगर्त भूगोलपृष्ठे वृर्तनिरक्षवृत्तै " ... ܊ ` ̄ ܢܢ s v VM ܘܢ निरक्षपूर्वोपरवृत्तं कथ्यते। अस्माद्रुताद्याम्येतरं याम्य उत्तर वा यत्स्थानं तत् साक्षमस्ति । तत्र धुवोन्नतिरुपलम्यत इति । अथ पाठपठितो भूप रिधिः क्रेन द्वादशसंख्यया निघ्नः । अक्षकर्णेन विहृतस्तदा तत्स्थान जातवृत्तस्य वेष्टनः परिधिर्भवति । तत्स्थानोपरिगतं निरक्षवृत्तसमानान्तरं भूगोलपृष्ठे यल्लघुवृत्तं भवति तस्य परिधिः स्फुटपरिधिर्भवतीत्यथैः । अत्रोपपात्तः।“लम्बैज्यार्घाखजीवाप्तः स्फुटो भूपरिधिः स्फुट” A. e ra wN a ra इात सूयासद्धान्तप्रकारण स्फुटपाराधः । भूमध्यप×ज्यालं भूमध्यप × ܡܪܝ ܟܡܐ ܪ ؟ f : अक 리 নােSষ্কন্ধান্সম্ভনযা -- बई । अत उपपन्ने स्फुटवेष्टनानयनम् । शेर्ष सिद्धान्ततः प्रसिद्धमिति ॥९८॥ इदानीं यम्येत्तिरपुरयेारन्तरयेाजनानयनमाह । याम्योत्तरनगराक्षांशान्तरगुणतः कुमध्यमः परिधिः । बतनातस्तत्पुरयोरन्तरयोजनगणो भवति ॥९९॥ ' " याम्योत्तरनगरयोरक्षांशान्तरेण कोः पृथिव्या मध्यमः परिधिः पाठपठितो भूपरिधिर्गुणितः। बतनाप्तः। बतनैः ३६० भांशैराप्तः फलं तत्पुरयारन्तरे योजनगणी भवति । अत्रोपपतिः। भांशैभूपरिधिलैभ्यते तदाक्षांशान्तरण किं लब्धः पुरयोरन्तेरे योजनानि । “भूमौ कक्षायां वा भागेभ्यो योजनाने च व्यस्तम् ” इति भास्करोक्तमेतदनुरूपमेव । याम्योत्तरनगरयोज्ञानार्थ मदीयो विशेषेो विचिन्त्य इति ॥६९॥ इदानी देशान्तरयोजनानयनमाह । । तद्योजनानुमानाद्भाह्या देशान्तराध्वमितिः । लङ्गाती याम्योदग्धुवावलम्बास्थिता रेखा ॥६०॥ Τα Μα