पृष्ठम्:महासिद्धान्तः.djvu/97

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमाध्यायः । । R याम्योत्तरनगरयोरन्तरयोजनानेि यानेि ५९श्लोकत आगतानेि तैयाम्योतरनगरान्तरं विभज्यैकविभागसममेकयोजनमानं ज्ञेयम्। एवं तद्योजनानुमानात् रेखादेशात् पूर्वोपरान्तरं स्वदेशावधि स्पष्टभूपरिधौ मित्वादेशान्तराध्वमिितर्देशान्तरमार्गमार्न आह्मा। रेखा चलङ्कातेो लङ्कापुरात् याम्योदग्ध्रुवयोरवलम्बेनाऽऽधारेण स्थिता भवति । लङ्कातेो याम्योदधुवयोरुपरिगत लङ्कायाम्योत्तरवृतं तद्वता ये प्रदेशास्तेरेखोदेशा इति। अत्रेोपपत्तिः॥यत्र रेखापुरे स्वदेशाक्षांशसमा अक्षांशास्तत्स्वदेशरेखापुरम्। मेरुतः स्वदेशोपरिगत निरक्षवृत्तसमानान्तरं लघुवृर्त तदेव स्पष्टभूवष्टर्नरेखापुरोपरि गच्छति।तत्रैवरेखास्वपुरयोरन्तरयोजनानेि स्वदेशान्तरयोजनानीति सर्व सूर्यसिद्धान्तादिना स्फुटं सिद्धान्तविदामिति॥६०॥ इदानीं ग्रहाणां मध्ये देशान्तरसंस्कारमाह। रेखादेशान्तरयोजननिनी लिमिकादखगवाक्तः। । स्फुटपरिधिहृता लिप्ताः पश्चात् खमृणे तु माक् खेटे॥६१॥ इति महार्यभटसिद्धान्ते मध्यगतिर्नाम प्रथमोऽध्यायः ॥ १॥ लिसिकादखगभुक्ति: कलात्मका अहगतिः। रेखादेशयोरन्तरयोजनैर्देशान्तरयोजनैगुणता स्फुटभूपरििधना हृता फललिप्ताः पश्चात् रेखातः पश्चिमे देशे खेटे स्र्वधर्न प्राक् पूर्वदेशे तु ऋण कार्यास्तदास्वनिरसे सूर्योदयकाले मध्यमा ग्रहा। भवन्ति। स्वदेशोपरिगर्त ध्रुवप्रोत स्वया o म्योत्तरवृत्तं कथ्यते। तद्यत्र निरक्षवृत्ते लगति तदेव स्वनिरक्षस्थानामिति ܟ ध्ययम् । s अत्रोपपत्तिः । यदि स्वस्पष्टभूपरिधिना ग्रहगतिकलास्तद्’ देशान्तरयोजनै: किम् । लब्धाब्धालनकलाः पश्चिमदेशे लङ्गोदयात पश्चात् स्वानरक्षे सूर्योदयोऽतो धनं प्रागृदेशे चादवेव स्वनिरक्षे सूर्यो