पृष्ठम्:महासिद्धान्तः.djvu/95

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमध्यायः । ३९ लब्धकला रवेर्मन्दोच्चे भैमादीनां मन्दोच्चेषु च धनं कार्याः ॥ तथैव कलेर्गताब्दाः क्रमेण तथकैः=६७१ । गर्जरैः=३८२ । खनदावैः=२०८३ । । खापकै:=२११ । डफगै:=३२३। भक्ताः । आतकला भौमादिपातेषु स्र्व धनं कार्या इति । । अत्रोपपात्तिरागमप्रामाण्येनैव नान्यत्कारणं वक्तुं शक्यत इति॥ इदंबीजकर्म मदयपुस्तके नास्ति अत इदंक्षेपकप्रायमेवेति ॥१२५३-५४५॥ इदानी भूपरिधिमार्न स्थानसँस्थिर्ति चाह । तयवाङ्गुलमानेन क्षितिपरिधिर्भवति योजनैर्मध्यः । चेतरमै पूर्वापर उत्तरयाम्योऽथवा तावान् ॥५६॥ लङ्कातो भांशे प्राग् यमकोटिर्भवाति भूपारिधेः । । पश्चाद्रोमकपत्तनमधो विभागे च सिद्धपुरम् ॥५७॥ तयवैः षड्भयैर्वैरेकमङ्गुलं तेनाङ्गुलमानेन प्रसिद्धपरिभाषया । चतुर्विशत्यङ्गुलैरेको हस्तः। चतुर्भिर्हस्तैरेको दण्डः। दण्डसहस्राद्वितयेनैकः क्रोशः ।। क्रोशचतुष्टयेनैकं योजनमितिनियमेन चेतरमैः ६६२५ योजनैर्मध्ये भूगोलपृष्ठार्धगतः पूर्वीपररूपो भूपरिधिर्भवति । अथवा भूगोले उत्तरयाम्येो भूगोलपृष्ठार्धगत उत्तरदक्षिणरूपेोऽपि एतावानेव पोराधः । भूगोलकेन्द्रगतेन धरातलेन भूगोलपृष्ठं छिन्नं तेन भूपृष्ठे यद्वृत्तॆ तस्य पारीिधेः योजनैः पञ्चकररसषड्मत इत्यर्थः । भूपरिधेर्भांशे चतुर्थाशे लङ्कातः प्राग्दशि यमकोटिः । यमकोटिनाम्नी पुरी । लङ्कातः पश्चात् पश्चिमभोगे भूपारीधचतुर्थाश एव रोमक नाम पतने नगरम्। लङ्कातोऽधो भूषरिथ्यर्धान्तरे विभागे च सिद्धपुरमस्तीति ॥६६-६७॥ इदानीं निरक्षवृत्त स्पष्टभूवेष्टनं चाह । एतन्निरक्षवृत्तं साक्षे याम्पोत्तरं च भूपरिधिः । w N Pn " wa wa Yra. क्रन्नाऽक्षकणाविहृतस्तत्स्थानजवृत्तवॆष्टका भवात ॥(९८॥