पृष्ठम्:महासिद्धान्तः.djvu/92

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६ सतिलके महासिद्धान्ते मैौमस्य क्रमाः - १२४° । बुधस्य सपादकरनाः = १२•* ॥ १५’ । गुरोः कसगमिताः - १७३° ।। ० ॥शुक्रस्य वित्र्यंशा ज्याः = ८० ।। ४•^ ।। सौरस्य शनेः षडंशकेनाढ्या युक्ताः खगच्छाः - २३७° ।। १०^ ॥ अत्रोपपत्तिः । कल्पे रविमम्देोच्चभगणाः = ४६१ • ३ x १२५+८६ ॥ ' भैममन्दोच्चभगणाः= २९९ = २ x १२५+ ४* ॥ बुधमन्देच्चभगणाः = ३३९ = २× १२५+८९ ll गुरुमन्दोच्चभगणाः ie= 4 o aus į X १२५+८० शुक्रमन्देोच्चभगणाः = ६५४ =५ x १२५+ २* ॥ शनिमन्दोच्चभगणाः = ७६ = ° x ܪܚ + ܕܪܖ l एते भगणाः ३७श्लोकोत्तरार्धवििधना मेथ ५७ गुणाः करण-१२धे हता लब्धा भगणादयो रविभौमादीनां मन्दोचमितयः । ર-રૂ૧ારા ગજપાર ૬ માં મૌ= ૨રાજારાકાર ૪ || કુ-૪-ાગ-૧૪ાર૪ iા ગુ= ૬ાકાર રા૪૮ - Iા স্থ= ૧રારા ૨૦ારૂ૮ા૨૪ | ૨ ના રૂ૪ાગ ૨૬slરે૬ tો प्रयोजनाभावान्द्रगणान् विहाय रविभैमादीनां मन्दोचांशाः। |||||||| ۹ او ۹۹۹۹ ست. || || "13 پایی - कु-२१०११४१२४" ॥ गु. = १७२°४°1•'॥ शु.-८०°॥३८1२४” ॥ श·=२३६1३६'\ e . - ܒܧ- --ܠܡ आचार्येण पाठलाघवाथें स्थूलाः पठिता ग्रहक्षेपका इति ॥४८॥ ॥ । इदानों कलिमुखे मैौमादीनां पातांशानाह। तद्धत् क्रमशो भागाः क्षितिजादीनां विलोमपातानाम्॥४९॥ वित्र्येशा गरना बभना षर्डशकोनास्ततो रथधा । सत्र्यंशा दलहीना बनना रमधाच पादसंयुक्ताः ॥५०॥