पृष्ठम्:महासिद्धान्तः.djvu/93

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमाध्यायः । । 39 तद्वद् मन्देोच्चभागवत् औमादीनां विलेोमपातानां कलिमुखे क्रमशो भागा वक्ष्यमाणाः । भैौमपातस्य भागा वित्र्यंशा गरनाः = ३१९°॥४०^ ॥ बुधपातस्य षडेशकेोना बभनाः = ३३९°॥५०^ ॥ गुरुपातस्य सत्र्यंशा रथधाः= २७९°२०'॥ शुक्रपातस्य दलेन रूपर्धेन । हीना बननाः = २९९°३-^ ॥ शनिपातस्य पादसंयुक्ता रमधाः = ጓዒ%° ጎ'ኣ ́ ! अत्रोपपत्तिः । भैौमादीनां पाठपठिताः क्रमेण पातमगणाः औ-२९८-२×१२५+४८ ॥बु-५२४-४x१२५+२४॥ g = * G = o X %R"q + *, ç li g = %Yw - w x 9 *.'r + wʻr II श = ६२• =४ × १२५+ १२० ॥ एते ३७श्लोकोत्तविधिना ५७ गुणा १२५ भक्ता लब्धाः कालमुखे भगणानां त्यागाद्राश्याद्याः पाताः क्षेपाख्याः મો.= बु• = ११l ९||५०||२४ - ३३९ ।।५०।। २४ ॥ गु• = $l ९l२१l३६ = २७९ ।।२१ ।। ३६ ॥ ਹੁ= `l२९l३१l१२ = २९९ ||३१, १२ ॥ श. = <1१९I१२I०० - २५९ ।।१२।।•० ॥ आचार्येण पाठलाघवार्थ मन्देोचपाठवत् किचित् स्थूलाः पठेता इति सर्वमुपपन्नम् ॥४९-९०॥ इदानीमिष्टवंर्ष पातमन्दोचानयनमाह । अन्ये पातोचाद्याः कलियुखवर्षीघतोऽनुपातान् स्युः । कलिजक्षेपैः सहिताः कलिपूर्वो भार्गवाद् द्युगणः ॥६१॥ अन्ये इटवर्षिका औमादीनां पाता मन्दोचानि च कलिमुः खादिष्टवर्षौदैौ यो वर्षौघो वर्षगणस्तस्मादनुपातेन स्युर्भवान्ति । कल्प