पृष्ठम्:महासिद्धान्तः.djvu/91

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमाध्यायः । 3. २३२३१३३५ ४ x १२ x ३० x ६०^ jè: : अत्रोपपत्तिः । पूर्ववच्चन्द्रपातगतिः= ጝዒጺyp\o % ፃ (sሄኣቖ ኛ• o • ' २३२३१३३५४×१०००× ३६'-११६ १५६६७७ ×९×१०००' R R R e RVV) e o o o ३२८७३२८२१२५० - ? x * • - •* I'- oo e ३२८७ ३२८२१ २५० ኮነ: + “°******* oyvyt oos 'ጥ to o o به هه و o o o'r -ܚܪ ३१४ aት,+********* ou o ov, ʻh oo oʼ 'h o oo x Yv9Y o'la R oY€ X t o" ३१४ ३१४ >< ३२८७३२८ २१२५० *h o o oʻq o o o x Yw‘w o'tv oY€ X a" îY १५७ x ३२८७ ३२८२१२५ - ??? -१०००×१४२२१५६१४४” । ५१६११०५२९३६२५ oo o' s ' ३१४ ho o E. Yvs ox*

    • + ബ

ዓ`ፈቕ ጻ ፃ'ኣፍ ፃ¥እg o o o' too o" का स्वल्पान्तरात ! ३२४ ३६२°. इयं शेषाहर्गणगुणा चन्द्रपातो भेवेदित्युपपन्नं चन्द्रपातानयनम्। एते ग्रहाः कालमुखादागता। अतः कलिमुखखेटैर्धुवकाख्यैर्युताः । सृष्टितो वर्त्तमानादनसूर्योदये लङ्कायां भवन्तीति सर्वमुपपन्नंम् ॥४७ ॥ इदानी कलिमुखे रेवेभैमादीनां मन्दोचांशानाह। पादोनितछहभागास्तरणेस्तुङ्गस्य कालेवस्ने । भौमस्य क्रभा ज्ञस्य सपादकरना गुरोः कसगमिताः ॥४८॥ शुक्रस्य वित्र्यंशा ज्या सौरस्य खगछा षडंशकेनाढ्याः । कालेश्वक्षेकलिमुखे तरणे: सूर्येस्य तुङ्गस्योच्चस्य भागाः पादोनाः छहमिताः = ७७°॥ ४५° ।।