पृष्ठम्:महासिद्धान्तः.djvu/81

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

3TERESTEZTR: R समूहस्यार्धदलं राशिषष्ट्र्क सहगांशरथलवैर्विशतिकलासहितैः सप्तविंशत्यंशैरूनम् । पञ्चराशयः । द्वावंशौ । चत्वारिंशत् कला इत्यर्थः । क्षेप्यं क्षेप इति । तुझे चन्द्रोचे भगणस्य त्र्यंशस्तृतीयांशी राशिचतुष्कर्मिती भांशैश्चतुरंशैरधिकः । चत्वारो राशयश्चत्वारोऽशा इत्यर्थः । विज्ञेयो ज्ञातव्यः क्षेप इति । एते पूर्वोक्ताः क्षेपाः किञ्चिल्लिप्ताविकलाधिकोनका अत्र विज्ञेयाः। वास्तवाः पाठपठितेभ्यः कलाविकलाभिन्यूनाधिका ज्ञातव्याः । इह पाठलाघवार्थं मया स्थूलाः पाठिता इत्यर्थः । अथ ३८ श्लेोकविधिना शेषद्युगणः कननिनैः सहस्रेण गुणित एव सर्वत्र वक्ष्यमाणः शेषगणे ग्रहसाधनार्थे आह्य इति । अत्रोपपत्तिः । रविचन्द्रशनिभैौमानां भगणाः सप्तपञ्चाशता गुणाः । पञ्चविंशत्यधिकशतेन भक्ता निःशेषा भवन्ति । अतेो भगणशेषाभावात् तेषांक्षेपाभावः । बुधेोचभगणाः =१७९३७०५४६७१= १४३४९६४३७×१२५+४६ऐते ५७ गुणाः १२१ भक्ता लब्धो भगणाद्यो tw X Y. बुधोच्चक्षेपः=१४३४९ &ra" דs+ • ፃ ኛዒ २६२३ . RQ R YY Y Yo = “ĥ”eso 3 x** Y 3 vs X Vive --- R o -- - " Y Y ʻYRYe*% W rV9 X'r U9 -- ዓቕ ሂጻ ३७X ५ ግቕ 's ལྷ་ a . . ) * * x * * श्रयजनामावाद्रगणाना त्याग राश्याद्य: क्षप = १२५. T ११२१॥२१३ अाचार्यप = ११॥२१॥२०॥० एवं गुरुभगणाः = ३६४२१९६८२ = २९.१३७५७ x १२५+५७ ।। ततः '*****- = २५॥११॥२७॥७॥१२॥ ዓ ቕ “ኣ राश्यादिगुरुक्षेपः = ११||२७|| ७ ॥१२ आचार्यपठित: = ११।२७। ० ॥ ० शुकचलभगणा: = ७०२२३७१४३२=५६१७८९७१ x १२५+५' तत: واX ۹ - २५||११||२७७||१२| राशयादि १२५ शुक्रचलक्षेपो गुरुक्षेपसमः ८= ११॥२७॥७॥१२ ; अचार्यपठितः = १ १२७०॥ ०